SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ णपति चरित्रम्. CAROSHE RUSSIANICU तथा च सति काव्ये स्याद् दोषो यदि कथंचन / कुकवित्वाहिता कीर्तिरासंसारं ततो भवेत् // 8 // सदा कीर्तिः कवेस्त्रस्य तत्कृता परमार्थतः / यः पश्यन्नपि नादत्ते काव्यदोषान् हितेच्छया // 9 // संभाव्यते हि काव्येषु दोषः श्रेष्ठकवेरपि / जिह्वास्खलनदोषेण यदुक्तं हि महात्मभिः॥१०॥ हस्त्यश्वरथयानानि प्रस्खलन्ति समे पथि / जिह्वायास्तु किमाश्चर्य श्लेष्मव्याकुलिते मुखे // 11 // तथा च-अविद्यमानमप्युचर्नीचो दोषं विवक्षति / विद्यमानं तु यद् ब्रूते नैतद् चोचं विपश्चिता // 12 // ततोऽसौ दुर्जनो दोषान् लाति सूक्ष्मेक्षिकापरः। उचित्योचित्य काव्येषु पश्चात्कीर्तिः भवेत्कवेः॥ 13 // तस्मादहत्यसौ व्यक्तं प्रशंसां दुर्जनोऽधुना / निर्दोषतामभीप्सूनां कवीनां काव्यपडतेः // 14 // अथवा-किं भो ! सौजन्यदौर्जन्यविचारेण कृतेन नः / स्वार्थ एव परं यत्नो विधेयो मोक्षकाविभिः // 15 // स्वार्थश्च दानशीलाभ्यां तपसो भावनाविधेः / संपद्यते मुमुक्षूणामेवमाहुर्मनीषिणः // 16 // एवं च-अर्थाभावान दानं नः कलौ शीलं च दुष्करम् / शक्त्यभावात्तपः कीदृग् भावनाऽतो गरीयसी // 17 // सा च संसारभीरूणां गुणोत्कीर्तमरूपिका / यस्मान्मणिपतेराज्ञश्चरितं वर्णयाम्यतः // 18 // यथाऽसौ पलिप्तं दृष्ट्वा निर्विण्णः कामभोगतः / प्रावाजीद् धर्मघोषस्य समीपेऽध्यैष्ट च श्रुतम् // 19 // श्मशाने शिशिरे गोपैः कृपया वस्त्रवेष्टितः / यथा ध्यानस्थितो धीमान् ध्मापितो वन्यवहिना // 20 // कुचिकेन यथा नीत्वा प्रतिजागरितो गृहे / यथा च पुत्रभीतेन तस्याधः स्थापितो निधिः // 21 // // 1 //
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy