________________ - -- ACIA मयोक्तमम्ब ! मे भार्या चौरैरानीय बन्दिका / न्यवेदि स्वामिने तेनाऽ-प्यकारि सा स्वपत्निका॥५११॥ तत्तस्यै मां कथञ्चित्वमम्बालक्ष्यं निवेदय / किमत्र पुत्रावक्तव्य-मित्युक्त्वा साऽगमद्रुतम् / / 512 // ततो निवेदिते प्रोक्तं तया मद्भार्यया दराद् / यियासुश्चौरसेनेशः क्वचिदास्तेऽद्य सत्वरम् // 513 // ततश्च प्रोषिते तत्र त्वमत्राऽऽगन्तुमर्हसि / इति गत्वाऽभिधत्स्वाम्ब !तं मद्भर्तारमाहता // 14 // ततस्तया समागत्य कथिते सत्यहं गतो। विकाले तद्गृहं याते चौरसेनापतौ क्वचित् // 515 // मां दृष्ट्वा साऽऽह दृष्टथैव चार्वकारि त्वया प्रिय ! / यदागतोसि निस्स्नेहं सस्नेहं स्वं वदभिव // 516 // कृतेऽथ पादयोः शौचे तया मे पुनरागमत् / स्वगृहं चौरसेनेशो वेगेनाऽपशकुनितः॥ 517 // तं दृष्ट्वा भीतयाऽधस्तात् तच्छय्याया निवेश्य मां। तया तस्यापि पाधाद्याः क्रियाः सर्वा व्यधीयत॥ ततस्तत्रैव शय्यापां निविष्टे तत्र चौरपे / तयोक्तं नाथ ! मद्भता यद्यति कयशन // 519 / / ततः किं कुरुषे तस्य त्वमसावाह भामिमी। पूजापुरस्सरं तस्मै त्वामेवाहं समर्पये // 520 / / नमुत्वा साऽकरोद् भीमां भृकुटी कुटिलाऽशपा / किमेवमनभिप्रेतं ब्रुष इत्यर्थसूचिकाम् // 521 // भाकारेणैव तद्भावं पुनरालक्ष्य भाषितं / तेन भद्रे ! मया नर्म-कृतमेतत्वदग्रतः // 522 // सभाबेन तु पपेन-मिह प्राप्नोमि सांप्रतं / वोमुत्कर्तयाम्यूषं धृत्वा तस्याहमग्रतः // 511 // --