________________ मणिपति // 24 // तेनोक्तं श्रूयतामङ्ग-जनपद श्रावको भवं / कुटुम्बी ग्राम एकत्र सूर्यवानहमादितः (1) // 498 // अन्यदा कान्तया सार्ध भुञानस्य गृहश्रियं / मम तत्राऽपतत् सेना चौराणामतिभीषणा // 499 // चरित्रतम तयाऽऽगत्याऽखिले ग्रामे कान्दिशीकीकृते क्षणात् / एकदेशे गृहस्याऽहं निलीय समवस्थितः॥५..॥ हारकथा ततो ग्रामजने नष्टे माऽपि गतं क्वचिद् / इति बुद्ध्या तया मोक्ता-औरा मत्कान्तयेदृशम् // 50 // भो भो मलिम्लुचाः किं मां न यूयं नयत स्वकां। पल्ली येनाऽस्मि युष्माकं वर्या मार्या यथेप्सितम् // सगुत्वा चिन्तितं चौर-रहो!! चार्षीयमाना / बादं पूत्कुर्वती काचिद-नुरक्तव लक्ष्यते // 5.3 // अतः किमनयाऽस्माकं मुक्तया स्यात् प्रयोजनम् / इति बुद्ध्या गृहीता तैः प्रमदोत्फुल्ललोचनैः // 504 // नीस्वा समर्पिता राक्षेऽ-तापुरे सोऽपितां न्यधात् / नतः समागते ग्रामे निर्गतोऽहमपि गृहात् / / 505 // 4 एवं सर्वेषु लोकेषु तत्राऽयातेषु तां विना / मद्भार्या पूषवग्रामः समस्तः समपद्यत // 506 // अन्यदा स्वजनस्तस्या बंदीनीतेति चेतसा / प्रोक्तोऽहं मोचयित्वा किं स्वमार्यो नानयस्यहो ! // 507 // जीवतोऽपि हि यस्योच्चै-विटैर्भार्या प्रमुज्यते / किं तस्य सति सामर्थ्य युक्तमेवं समासितु 208 // H // 24 / इत्यादि बहुशो यावद् गदितोऽहं तकैरलं / तावत्पतिप्रवेशेन तां पलिं गतवानहम् // 50 // तत्राऽकार्षमहं स वृद्धया सार्धमेकया / अवोचत्सा ततः प्रेम्णा ब्रूहि किं करवाणि ते // 51 // व