SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मणिपति व्यं सत्यमपि परपीडाविधायि वचनम्, निरीक्षितव्यं तृणवद् बुद्ध्या परधनम् / परिहर्तव्या भुजङ्गीव दूरतो. युवतिः, भवितव्यं स्वयं पतितपुष्प-फलोपभोगकृतस्थितिकैः, सर्वथा पराऽनुकम्पापरैरासितव्यम्" इति / अन्यदा तस्यैवंभाववर्तिनः प्राकृटकालभाविसप्तरात्रशीतिकायां तुहिनकणसन्मिश्रपवनजनितशीतविल धुरसङ्गाऽवयवः केशरी तद्गुहायां समाययौ / ततोऽसौ कृपापरीतचित्ततया- 'अहो !! अयं वराकः शीतेन ग्रस्तवपुरायातः, अतः प्रविशतु' इति चिन्तयता तेन पुरुषेणाऽनिवारितप्रसरः प्रविष्टो गुहामध्यम्, स्थितस्तत्र सुखासिकया ।क्षणान्तरे चाऽतीते लब्धस्वास्थ्येन क्षुत्क्षामकुक्षिणा तेन केशरिणा स एव तापसकल्पः पुमान् / भक्षितः / तद् भगवस्त्वमपि निःसंदिग्धमीदक्षलक्षणेन चेष्टितेन विभाव्यसे // इति शीतार्तसिंहकथा // उवाचाथ यतिस्तत्र प्रतिपत्तिमकुर्वति / दृष्टान्तबहुभिरेवं लोभग्रस्ताऽन्तरामनि // 1332 // भद्र ! दृष्टा मया श्राहाः बहवः केवलं त्वया / समानो षडकक्षोऽन्यो नास्ति प्रायो महीतले // 1333 // तथापि पुनरेकाग्रो ज्ञातमेकं निशामय / मुनीनां वेत्सि येन त्वं स्वरूपं जिनशासने // 1334 // तथा हि- आसीद्राजगृहे श्रेष्टी काष्ठ इत्याख्यया गतः। प्रसिद्धिं सर्वदेशेषु णग्धर्माऽनुपालकः / / 1335 // तस्य वज्राऽभवद् भार्या यौवनोदयवर्तिनी / रूपेण हेपयामास या कामरमणीमपि / / 1336 // ARE काष्ठ G // 67 OCTSHAR
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy