________________ णिपति 6 परित्रम् 49 // सुकुमारि. estESPEECHESTERSIC बभाषे चाऽसौ भद्र ! मगृहे महिलावितीयः सहायो यदि तिष्ठसि प्रतिदिनं ततोऽहं भोजनं दापयामि, ततस्तदाऽऽकर्ण्य निर्गतिकतया पगुना 'एवमस्तु' इति प्रतिपन्ने सति दधेऽसौ नरपतिना तत्सहायः, स चाsत्यन्तसुस्वरतया किन्नरमप्यधरयस्तदन्तिके सततं काकलीगीतगानपर आस्ते स्म / सतोऽसौ सुकुमारीका तस्मिन्नेव पीठसपिणि पङ्गो तया सुस्वरतया हतहदया बादं ररञ्ज / अन्यदा तया तद्गतमानसया परित्यज्य कौलिनं, विस्मृत्य लोकाचार, विहाय धर्मपक्षपातम्, अविगणय्य दुः सुकृतानि, अनालोच्याऽऽयति, अनवधार्य लोकापवादं पर्यचिन्त्यत-ननु ! यावदेष भूपतिः प्राणिति न तावन् निःशङ्कयाऽनेन पङ्गुना साध सरससुरतरसाऽऽस्वादः समनुभवितव्यः, साशङ्कया त्वनुभूयमानोऽपि मा कश्चिद् द्राक्षीदिति भयसंभ्रमोभ्रान्तहृदयतया न मुदमातनोति, अतः केनचिदुपायेन कीमाशवेश्मनि प्राघूर्णकं प्रेषयामि, येन निःशङ्कमनाः सुरतसुखमखण्डमनारतमनुभवेयमिति / एवं च कृताऽऽशुभसंकल्पाऽसौ सुकुमारिका क्वचिन् महोत्सवे तेन नरपतिना समं क्रीडायै जगाम जहनुकन्याम्, तत्र च सिस्नासया दुस्तरस्थितमवलोक्य नरपति तया पापयाऽपहसितोभयलोकविपाकतयाऽवसरोऽयं मदीहितस्येति पूर्णमनोरथया चिक्षिपे जलाभिमुखमसौ, निन्ये चाऽतितरलतरङ्गरौद्रसुरसरितछोतसा, तत्र च | समासादितमनेन भवितव्यतानियोगेन फलकखण्डं, समुत्तेरे तबलेन सा निम्नगा, समासेदे तटभोगः, तत्र च 49 //