________________ श्मशानं तरसंभृतम् तारकाकी खड्गमादाय वृषायामापुरि // 590 // पाउरकRES ततः कुलाऽभिधानेन मया चारुकुलोद्भवा / पर्यणीयत सद्योषिद् उज्जयिन्या महापुरि // 59 // अन्यदाऽहं निजग्रामात् प्रस्थितः श्वसुरौकसि / एकाकी खड्गमादाय वृषन्यस्ताऽभिलाषिणी // 591 // यावत्प्राप्तो महाकालं श्मशानं तसंभृतम् / तावत्सन्ध्याऽभवद् भूत-संघातप्रीतिकारिणी // 592 // तन्महाकालश्मशानं कीदृशम्क्वचिज्ज्वलचिताऽऽविलं क्वचित्कलेबराऽऽकुलं / क्वचित्करोटिसंकुल क्वचिबसाऽऽन्त्रकश्मलम् // 593 // क्वचिद् भवच्छिवाऽऽरावं क्वचित्पिशाचभीषणं / क्वचित्पभूतकं चैव क्वचित्प्रचण्डडाकिनम् // 594 // क्वचित्सशब्दकौशिकं क्वचिनिखातशूलिक / क्वचित्यनान्धकाराडकं क्वचिञ्चिताऽस्ततिमिरम् // 595 // सत्राऽद्राक्षमहं दोनां रुदन्तीमवलामलं / गृहीतभाजनां वस्त्र-प्रान्तेनाऽर्धाऽऽवृत्ताऽऽननाम् // 596 // ततो मयाऽतिकारुण्याद् औध्यताऽसौ महेलिका / भद्रे ! कि रुद्यतेऽने-दृश्यकाकिन्या त्वया वने // 597 // किं त्वं त्यक्ताऽसि केनाऽपि? किं वा निर्भत्सितागृहे ? / किं वा कश्चिन्मृतो बन्धु-नैवमिह रोदिषि ? - तयोक्तं यो न दुःखस्य समर्थों निग्रहे.जनो।यो वा न दुःखिते दुःखी तस्मै किं दुःस्वमुच्यते ? // 699 // मयोच्यत समर्थोऽहं भद्रे ! दुःखस्य निग्रहे। दुःखी च दुःखितेऽत्यर्थ-मतो मह्य निवेयताम् // 6.0 // नयाऽवाचि महाभाग ? यद्येवं श्रूयतामिमम् / अयमीक्षसे पुमांम त्वं पुरतः शूलिकागतम् // 601 // -RECउर