SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मणिपति ब- // 52 // ततोऽनया घिया शृङ्ग तस्योक्ष्णः क्षतजेन सा / विलिप्य पूत्करोति स्म जनान् श्रावयितुं तराम् 1.42 . चरित्रम ततस्तस्या ध्वनि श्रुत्वा किं किमेतदिति ध्वनि ? / कुर्वन्तो बहवो लोकाः समाजग्मुः समाकुला:१०४॥ साऽवोचनिघ्नती वक्षो रुदती गद्गदाऽक्षरम् / किं करोम्यहमेतेन पापेनोक्ष्णेशं कृतम् 1 // 1044 // ततो मृतं समालोक्य जिनदासं समन्यवः / प्रत्यग्ररुधिराभ्यक्तं शृङ्गं च वृषभं पुरः॥१०४५ // ऊचुर्जना महापाप ! भद्रकोक्षन् ! किमीदृशम् / भद्रकेणापि भूत्वेह स्वया पापं व्यघीयत // 1046 // अस्माभिश्चिन्तितं साधु-त्व(स्तव)मत्राऽनुपतापकः / यावता ते महापाप ! चेष्टेहगतिनिन्दिता // 1047 // ईदृशं षड्गुणोपेतं घ्नतः शुद्धिः कुतस्तव ? पशूनामथवा बुद्धि-भवेर्तिकं हि विवेकिका ? // 1048 // इति तेषां ब्रुवाणाना-मश्लाघाकारि तबचः / बुद्ध्वा विशिष्टसंज्ञित्वाद् धूनयामास मस्तक्रम् // 1049 // पुनः कारणिकान् प्रत्या-स्मानं शोधयितुं द्रुतम् / प्रतस्थे सर्वलोकानां प्रत्यक्षं वृषभो रूषा // 1050 // अत्रान्तरेऽथ तभाग्यैः कश्चित् शुडिविधित्सया। फालं जग्राह संतप्तं तत्र कारणिकान्तिके // 1051 // 5 ततोऽसावप्यनड्वाँस्तं फालं दृष्ट्वा तथा धृतम् / कराभ्यां शुद्धये पुंसा जिह्वामाकृष्टवान् मुहः।।१०५२। इङ्गिताकारकुशलैः रसनाकर्षणादपि / जज्ञे कारणिकै फालमेषोऽभिवाञ्च्छति // 1053 // तिर्यग्भिरपि नो सोदु-मपवादः शक्यते यदा / तदा मनस्विनोऽत्यर्थ न सहन्ति हि निश्चितम् १०५४॥ॐ॥२॥ बतक
SR No.600401
Book TitleManipati Rajarshi Charitam
Original Sutra AuthorN/A
AuthorJambukavi, Bhagwandas Pt
PublisherHemchandra Granthmala
Publication Year1922
Total Pages164
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy