________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गो अभिक्रामति तावत् तावत् च खलु महदुदकं महान् सेयः पहीणस्तीरात् अप्रासः पावरपुण्डरीकं, नो अर्वाचे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णः द्वितीयः पुरुषजातः ॥मू० ३॥
टीका-'अहावरे दोच्चे पुरिसजाए' अथापरो द्वितीयः पुरुषजातः । अत्रा. थशब्दो द्वितीय पुरुषवृत्तान्तपदर्शनपरः । 'अबरे' अपरोऽन्यः प्रथमाऽपेक्षया 'दोच्चे' द्वितीयः 'पुरिसजाए' पुरुषजातः 'अह पुरिसे' अथ पुरुषः 'दक्षिणाओ दिसाओ' दक्षिणस्या दिशः, पुष्करिण्या दक्षिणदिग्विभागात् 'आगम्म' आगत्य 'वं पुक्खरिणि' तो पुष्करिणीम् 'तीसे पुक्रवरिणीए' तस्याः खलु पुष्करिण्याः 'तीरे' दक्षिणे तीरे 'ठिचा' स्थित्वा 'पाप' पश्यति 'तं महमेगं पउमवरपुंडरीयं' तन्महदें पावरपुण्डरीकम्-कथलं, तन्महत् पद्मश्रेष्ठभेकं कमलं पश्यन् स्थितः कीदृशं तद् इत्याह-'अणुपुव्वुष्टिय आनुपूा उत्थितम्-विलक्षणरचनया व्यवस्थितम् । 'पासाईय' प्रासादिकम्-मनोरमम् 'जाव पडिरूद' यावत्पतिरूपम् , 'तं च एगं
'अहावरे दोच्चे पुरिसजाए' इत्यादि।
टीकार्थ-यहां 'अर्थ' शब्द दुसरे पुरुष के वृत्तान्त का सूचक है। प्रथम पुरुष के कीचड में फँस जाने के पश्चात् दुसरा पुरुष दक्षिण दिशा से उस पुष्करिणी के समीप आता है । वह उस पुष्करिणी के दक्षिण किनारे पर स्थित होकर उसी प्रधान पुण्डरीक कमल को देखता है। वह कमल अपनी विलक्षण रचना से व्यवस्थित है। दर्शक के चित्त को प्रसन्न करने वाला यावत् प्रतिरूप है। यहां 'यावत्' शब्द से दर्शनीय और अभिरूप विशेषण ममझलेना चाहिए।
બીજા પુરૂષનું વૃત્તાંત 'अहावरे दोच्चे पुरिसजाए' त्यहि
ટીકાર્થ—અહિયાં “અથ શબ્દ બીજા પુરૂષના વૃત્તાન્તને સૂચક છે. પહેલે પુરૂષ કાદવમાં ફસાયા પછી બીજે પુરૂષ દક્ષિણ દિશામાંથી એ વાવની નજીક આવે છે. તે પુરૂષ એ વાવના દક્ષિણ દિશાના કિનારા પર ઉભે રહીને પહેલા વર્ણન કરેલ એ પ્રધાન પુંડરીક-કમળને જુવે છે. તે કમળ પિતાની વિલક્ષણ રચનાથી વ્યવસ્થિત છે. જેનારના ચિત્તને પ્રસન્ન કરવા વાળું યાવતુ પ્રતિરૂપ છે. અહિયાં “યાવત’ શબ્દથી દર્શનીય, અને અભિરૂપ मे में विशेष सम0 वा.
For Private And Personal Use Only