________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकताहरुले स पुरुषः 'अभिक्कमेह तं पुक्खरिणि' अभिक्रामति तां पुष्करिणीम् , इत्युक्त्या 'वं पुष्करिणी पविशति कमलमानेतुम् । किन्तु 'जावं जावं च गं' यावद् यावच्च खलु 'अभिक्कमेइ' अभिक्रामति यावदग्रे अग्रे याति 'तावं तावं च गं' तावत् तावच्च खलु ‘महंते उदए' महद् उदकम् 'महंते सेए' महान् सेय:पङ्क आगच्छति, ततश्च 'पहीणे तीरं' प्रक्षीणस्तीरात्, तीराभ्रष्टः 'अपत्ते पउमघर पोंडरीयं' अमाप्तः पद्मवर पुण्डरीकम् , तीराच्च्युतः पद्मवरपुण्डरीकं चापि न पाप्तः, ततः सः ‘णो हत्याए णो पाराए' नो अर्बाचे नो पाराय-नो पूर्वतटे न परतटे पावरपुण्डरीकातु परिभ्रष्ट एवं संस्पृष्टतीरादपि भ्रष्टः, 'अंतरा पोक्ख. रिणीए' अन्तरा पुष्करिण्याः वापी मध्ये 'सेसि' सेये-पङ्के "निसण्णे निषण्णः निमग्ना-पुष्करिण्याः कर्दमे निमग्नः क्लेशम नुभवन्नास्ते । एषः 'पढमे प्रथमः 'पुरिसजाए' पुरुषजातः कथितः ॥सू० २ ।
मूलम्-अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्षिणाओ दिसाओ आगम्मतं पुक्खरिणिं। तीसे पुक्खरिणीए तीरे ठिच्चा पासह तं महं एगं पउमवरपोंडरीयं अणुपुवुट्टियं पासाई यं जाव
इस प्रकार अपनी हैकडी जता कर-निश्चय कर वह कमल को लाने के लिए पुष्करिणी में प्रवेश करता है। किन्तु जैसे जैसे वह आगे पढता है, वैसे वैसे अधिक पानी और अधिक कीचड का उसको सामना करना पडता है। वह किनारे से भ्रष्ट हो चुकता है और कमलपुष्प तक पहुंच नहीं पाता है । न इधर का रहता है न उधर का । तीरसे भी गया और कमल से भी गया। बावडी के मध्य में ही प्रचुर पंक (गहरे कीचड) में फंस जाता है और क्लेश का अनुभव करता है।
____यह प्रथम पुरुष की कहानी हुई ॥२॥ આ પ્રમાણે પોતે પિતાને નિશ્ચય કરીને તે કમળને લાવવા માટે પુષરિણ વાવમાં પ્રવેશ કરે છે. પરંતુ જેમ જેમ તે આગળ વધે છે, તેમ તેમ વધારે પાણી અને વધારે કાદવને સામને કરવું પડે છે, તે કિનારાથી પતિત થઈ જાય છે; અને કમળના પુપ સુધી પહોચી શકતું નથી. ન અહિ રહ્યો અને ન ત્યાને કીનારાથી પણ ગયો અને કમળથી પણ ગયો. વાવની મધ્યમાં જ અત્યંત કાદવ (ઉંડા કાદવ) માં ફસાઈ જાય છે. અને मन मनुम१ ७२ छे. ॥१॥
છે આ પહેલા પુરૂષની કહેવત થઈ
For Private And Personal Use Only