________________
२६४]
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
क प्रत्यय-धानु+कः धानुष्क:-धनुध२. कल्प प्रत्यय-धनुर+कल्पम् धनुष्कल्पम्-धनुष ने पाश प्रत्यय-सर्पि+पाशम्-सर्पिष्पाशम्- मराय धी
काम्य प्रत्यय-सर्पि+ काम्यति सर्पिष्काम्यति-धीन छे. अयर+कल्पम्-(अयस्कल्पम् ) या प्रयोगमा र् नी पूर्व मामी सजावा। સ્વર નથી તેથી ૬ ન બોલાય
गीर काम्यति-गी काम्यति-(या १31५) साप्रयोगमा काम्य प्रत्यय તે છે પણ ગ્ય પ્રત્યયની પૂર્વે જે ૬ છે તે ૪ ને નથી પણ शाहने। र् छे तथा तना ए न सोसाय. गो-काम्यति-लीन छे छे.
उच्चै+कः उच्चैकः-मा प्रयोगमा उच्चैर् अव्य५ छ तेथी उच्चैष्कः मेम न था. उच्चैकः- यु.
उच्चै+काम्यति-उच्चैःकाम्यति- प्रयोगमा ५९] उच्चैर् अ०५य छ तेथी उच्चैष्काम्यति न याम. उच्चैःकाम्यति-युरिछ छे.
॥ २13 1८ ॥ निर्बहिराविष्प्रादुश्चतुराम् ॥२१३।९॥ निर् , दुर्, बहिर्, आविस् , प्रादुस् भने चतुर् से हाना र ५७ १२. १ क ख ५ अने फ यापेक्षा हो त। र । भूधन्य ष् मायाय छे नि+कृतम्=निष्कृतम्-
धिरेस दुर्+कृतम्-दुष्कृतम्-५५ बहिर+पीतम्बहिष्पीतम्-५७४२ पौधे. अथवा पार पाणु. आवि+कृतम् आविष्कृतम्-प्रगट रेसु. प्रादुर+कृतम्प्रादुष्कृतम्-प्रगट रे. चतुर+पात्रम्= चतुष्पात्रम्-या२ पात्रो. ॥ २ । ३ । ।
सुचो वा । २ । ३।१० ॥ भने छठे सुच् प्रत्यय मासो छ सेवा नामना र् पछी क ख प है फ ावे तर न पिये भूधन्य व् थाय छे. सुच् मेट स-सा प्रत्५५ 'पा२' अर्थभां आवे छे. द्विर+करोति=द्विष्करोति, द्विः करोति द्विःकरोति-से वार ४२ छे.
(नुमा १३॥५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org