________________
લઘુવૃત્તિ-તૃતીય અધ્યાય-દ્વિતીય પાદ
૪૫૯
ऋदुदित् तर-तम-रूप-कल्प-ब्रुव-चेलट्-गोत्र-मत-हते वा
इस्वश्च ।। ३ । २ । ६३ ।। ऋत्-उत् इत् मेटले ऋ निशानवाण। अने उनि शानवाला प्रत्यये यासा હોય એવું અને વિશેષને લીધે સ્ત્રીલિંગી થયેલ નામ સમજવું, જે એ ऋत्इत् तथा उत्इत् प्रत्ययवाणानामने तर, तम, रूप भने कल्प प्रत्ययो सारा તો પુવત સમજવું તથા તે નામના છેડાને સ્વર દીર્ઘ હોય તે વિકલ્પ ह्रस्व ४२वे। तथा समान विमतिवाणा मेवा स्त्रीला ब्रुवा, चेली, गोत्रा, मता, हता है। उत्त२५६मा खाय तेपण ते ऋदुदित् नामने विये पुत् સમજવું તથા કુઢિત નામ છેડે દીધું હોય તો હસ્વ પણ વિકલ્પ સમજવું
ऋदित् नाम पुंवत् तथा ह्रस्वतर-पचन्ती+तरा-पचत्तरा, पचन्तितरा, पचन्तीतरा-सारीधनारी. तम-पचन्ती+तमा पचत्तमा, पचन्तितमा, पचन्तीतमा-पधारे सारी राधनारी. रूप-पचन्ती+रूपा पचद्रपा, पचन्तिरूपा, पचन्तीरूपा-प्रशस्त राधनारी. कल्प-पचन्ती+कल्पा-पचत्कल्पा, पचन्तिकल्पा पचन्तीकल्पा-राधनारी पी. ब्रुवा-पचन्ती+ब्रुवा-पचब्रुवा, पचन्तिबुवा, पचन्तीब्रुवा- पाताने राधना।
हना. चेली-पचन्ती+चेली-पचच्चेली, पचन्तिचेली, पचन्तीचेली-राधनारीन हासी. गोत्रा-पचन्ती+गोत्रा-पचद्गोत्रा, पचन्तिगोत्रा, पचन्तीगोत्रा-राधनारीना
यात्रवाणी. मता-पचन्ती+मता=पचमता, पचन्तिमता, पचन्तीमता-राधना भानसी. हता-पचन्ती+हता-पचद्धता, पचन्तिहता, पचन्तीहता--राधनारी यायेसी.
ઉપરનાં બધાં ઉદાહરણમાં વપરાયેલ વવતૃ શબ્દ ઋદ્રિત નામ છે. __ उदित् नाम पुंवत् तथा हस्वतर-श्रेयसी+तरा श्रेयस्तरा, श्रेयसितरा श्रेयसीतरा-पधारे श्रेयवाणी. तम-श्रेयसो+तमा= श्रेयस्तमा, श्रेयसितमा, श्रेयसीतमा-विशेष श्रेयवाणी. रूप-विदुषो+रूपा विद्वद्रूपा, विदुषिरूपा, विदुषीरूपा-सारी विदुषी. कल्प-विदुषी+कल्पा-विद्वत्कल्पा, विदुषिकल्पा, विदुषीकल्पा-विदुषी पी. ब्रुवा-श्रेयसी+ब्रुवा= श्रेयोब्रुवा, श्रेयसिब्रुवा, श्रेयसीब्रुवा-पताने श्रेयसी मोसनारी. चेली-श्रेयसी+चेली=श्रेयश्चेली, श्रेयसिचेली, श्रेयसीचेली-श्रेयसी हासी गोत्रा-श्रेयसी+गोत्रा श्रेयोगोत्रा, श्रेयसिगोत्रा, श्रेयसीगोत्रा-श्रेयसीना गोत्रवाणी मता-श्रेयसी+मता श्रेयोमता, श्रेयसिमता, श्रेयसीमता-श्रेयसी मानसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org