________________
લઘુવૃત્તિ-ચતુર્થ અધ્યાય-પ્રથમ યાદ
११७
प्रत्यय साध्य होय त्यारे तु, पु, फल अने भन् धातुयाना २५२३५ अ ને થાય છે. તે પછી ધંતુને દ્વિર્ભાવ થતો નથી.
तृ+उस्=तर+उस्ते +उस्-तेरुः-तमे। त. तु त तृ+थतर+इ+थ ते+इ+थ तेरिथ-तु तया.. त्रप+ए-त्रेप्+ए-त्रेपे-ते १२मायो. त्रप्-शरमा
ત્ર ધાતુ આત્મને પદી છે તેથી તેને પરમપદનો થવું પ્રત્યય લાગતા નથી તેથી તેનું થવું વાળું ઉદાહરણ થઈ શકે નહિ.
फल्+उस्=फेलू+उसू फेलु:-ते-म। ५७या, फल ३ -नि०५- २ फलू+थ=फेल्++थ फेलिथ- ज्यो. भज+उस्-भेज+उस भेजुः-तमामे सेवा 3री. भज सेवा ४२वी भज+थ भेज+इ+थ=भेजिथ- सेवा पुरी. ॥४॥ १ ॥ २५ ॥ ज-भ्रम-वम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा
॥४।१ । २६ ॥ નિશાન વગરના પરીક્ષાના પ્રત્યે લાગ્યા હોય અને સેટ થવું प्रत्यक्षाय त्यारे ज़, भ्रम् , वम् , त्रस् , फण् , स्यम् , स्वन् , राज , भाज् , भास् , मलास् धातुमाना ११२३५ अने। ए विश्य थाय छ भने त પછી ધાતુનો કિર્ભાવ થતો નથી.
अवित-व् निशान वगरना-परोक्षाना प्रत्ययाजु+उस जेरुः, जजरु:-तो वृक्ष यया. ज- य-ध२७: भ्रम् उस्-भ्रमुः, बभ्रमः-नेमा मभ्या. अम्-स्थिर न रहे वम्+उस्-वेमुः, ववमु:-तेये। भ्या. वम्-पभ त्रस्+उस्-त्रेसुः, तत्रसुः-तमे। नास पाभ्या• त्रस्-त्रास थवे। फण्+उस्-फेणुः, पफणुः-तमे। 4. फण्-गति ४२वी स्यम्+उसू-स्येमुः, सस्यमुः-,, ,, स्यम् गति ३२वी स्वन्+उस्-स्वेनुः, सस्वनु:-ते-मामे भवान . स्वन्-मवार व राज+उसू-रेजुः, रराजुः-तमे। शाम्या राज्-शाम भ्राज+ए=भ्रेजे, बभ्राजे-, ,, भ्राज् शाम भ्रास्+ए-भ्रसे, बभ्रासे-तसा ति यया. भ्रास् शाम भ्लास्+ए- लेसे, बन्लासे-,, ,, ,, भ्लास् शाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org