Book Title: Siddhahemshabdanushasana Part 1
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board
View full book text
________________
લઘુવૃત્તિ-ચતુર્થ અધ્યાય -ચતુર્થ પાર ૭૭પ यम्+त्-अयम्+स्+ई+स+इ+त् अयंस+ई+इ+त् अयंसीत्-ते ७५२भ्याઅટક્યો
वि+रम्+त्-वि+अ+रम्+स्+ई+स्+इ+त्व्य रंसीत्-ते वि२भ्य! - 212 गयो नम्+त् -अ+लम्+स्+ई+सू+इ+त्-अनंसू+ई+इ+=अनंसीत्-ते नभ्यो. या-अ+या+सू+इ+स्+ताम्-अयास्+इष्टाम्=अयासिष्टाम्-ते मे ल्या-गया.
॥४१४६८६॥ ईश्-ईड: से-ध्वे-स्व-ध्वमोः ॥ ४ । ४ । ८७ ॥
इशू मने ईड् पातुमाने याला वर्तमान वितिन से सने वे પ્રત્યયો અને ક્રિયાપદને લાગનારી પંચમી વિભક્તિના સ્વ અને વમ્ પ્રત્યેની આદિમાં દર્ થાય છે.
ईश+से-ईश+इ+से ईशिषे-तुं समर्थ छे. ईश्+वे-ईश+इ+ वे ईशिध्वे-तमे समर्थ छ!, ईश+स्व-ईश++ध्वईशिव- श-समथ-था. ईश+श्वम्-ईशू+इ+ध्वम् = ईशिध्वम्-तभे समर्थ थामा. ईड्+से-ईड्+इ+से ईडिषे-तु स्तुति ४२ छे. ईड्+ध्वे-ईड्+इ+ध्वे ईडिवे-तमे स्तुति ४१ छ।. ईड्+स्व-ईड्+इ+व-ईडिष्व-तु स्तुति ४२, ईइ+ध्वम्-ईड्+इ+ध्वम् ईडिश्वम्-तमे स्तुति रे!.
॥४।४।८७॥
रुत्पश्चकात् शित्-अयः ॥ ४।४। ८८ ।। रुद् पोरे पाय (रुद्, स्वप् , अन् , श्वस् , जक्षु ) धातुयाने मादिभां કાર વગરના વ્યંજનવાળા સિત પ્રત્યે લાગ્યા હોય તે તે પ્રત્યેની પહેલાં ફૂટૂ ઉમેરાય છે.
रुद्+ति-रुद्+इ-ति-रोदिति- ते रोवे छे. स्वप्+ति-स्वप्++ति स्वपिति-ते सूरी छे. प्र+अन्+ति-प्राण+इ+ति-प्राणिति-ते ७वे छे. श्वस्+ति-श्वस्+इ+ति-श्वसिति-त श्वास से छे.
जक्ष+ति-जा++ति जक्षिति-ते यामे छे-माय छे. रुद्यात्-ते २३-मा ३५मां महिमा यवागे। प्रत्यय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d18913640926c45bd08d29f89be89e8bd6982968094dd8b55b701b1ae70c00b9.jpg)
Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808