________________
લઘુવૃત્તિ-તૃતીય અધ્યાય-ચતુર્થ પાઠ ૫૭૩ व्रताद् भुजि-तन्निवृत्त्योः ॥३।४ । ४३॥
ખાવાના અર્થ સાથે સંબંધ ધરાવતા અને ખાવાનું છોડી દેવું” એવા અર્થ સાથે સંબંધ ધરાવતા ત્રત શબ્દને છું આદિ ધાતુનો અર્થ सुन्या भाटे इ (णिच् ) बहुलम् ४२३.
શાસ્ત્રમાં વિહિત કરેલા એક પ્રકારના નિયમને વ્રત કહે છે. पयोव्रतं करोति व्रत+णिचु-व्रत+इ+अ+तिव्रति+अति पयः व्रतयति- १५
भा-पी-मे प्रत रे छे. सावद्यान्नं व्रतं करोति-व्रत+णिच-व्रत+इ+अ+तिव्रति+अति-व्रतयति-सावद्यान्नं
व्रतयति-वध-पापरी-मन न मास व्रत अरे छे.
1ો ૩૪ ૫ ૪૩ લા
सत्यार्थ -वेदस्य आः ।। ३ । ४ । ४४ ॥ सत्य. अर्थ मने वेद होने णिच् थाय छे. अने णिच् थdi से શબ્દોના અંત સ્વર મા થાય છે.
सत्यं करोति-णिच्-सत्य+आ++इ+अ+ति-सत्यापि+अति-सत्यापयतिસત્ય કરે છે અથવા સત્યને કહે છે. अर्थ करोति-णिच-अर्थ+आ+प्+इ+अ+ति=अर्थापि+अति अर्थापयतिઅર્થને કરે છે. वेदं करात-णिच्-वेद+आ+प्+इ+अ+ति-वेदापि+अति वेदापयति-वहने अड़े छे.
॥ । ४।४४ ॥ श्वेताश्व-अश्वतर-गालोडित-आदरकस्य अश्व-तर-इत-कलुक
॥३।४।४५ ॥ *वे |श्व अश्वतर, गालोडित अने आह्वरक श-होने णिच् थाय छ सने णिच् थाय पारे श्वेताश्वने। अश्व श६, अश्वतरने। तर श६, गालोडितना इत श६ म.. आह्वरकन क श सोसाता नथी-मेटले अश्व, तर इत, अने कने। सा५ थाय छे.
___श्वेताश्वम् आचष्टे, करोति, वा श्वेताश्वेन अतिक्रामति वा-श्वेताश्व+ णिवताश्व+इ+ति देत+s+अ+ति-वेति+अति-प्रवेतयति-धोणा धाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org