________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
सम्+अ+गम्+स्+त=समगस्त-समागम यये!.
પરપદ નથી પણ વાસ૮૪ સૂત્રથી આત્મને પદ થયું. છે તેથી આ પ્રયોગમાં આ નિયમ ન લાગે.
।। 3 । ४।६४॥ ऋदित्-श्वि-स्तम्भू-म्रचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा
॥३ । ४ । ६५ ॥ धातुपामा ५ ऋान! निशानामा धातुमाने तथा श्वि, स्तम्भ, Zच, म्लुच, ग्रुच, ग्लुच् भने ग्लुञ्च् तथा योथा गाना है नवमा गएन। 3 ધાતુ-એ બધા ધાતુઓને કરિપ્રયાગમાં અદ્યતનીના પ્રત્યય લાગે ત્યારે પરપદમાં વિકલ્પ પ થાય છે. ऋनिशान-रुधु -
(रुध्+त्-अ+रुध्+अ+त्-अरुधत्- यु.
+ अ+रुधुनस+ई+त्-अरौत्सीत्- यु. रुध पातु रुधादिगणना ।वु' अथवा। यही छे
भिद्+ अ+भि++त्-अभिदत्-मेधु म भिद्+त्-अ+भिद्+स +ई+त् =अभैत्सीत्-,,
[श्वि+त्-अ+श्वि+अ+त् अश्वत्-सी गयु. श्वि-श्वि+त्=अ+श्वि+ई+त् अश्वयीत्-, ,,
(श्वि+त्=अ+अशिश्वि+अत्=अशिश्वियत्-, स्तिम्भ+त्-अ+स्तम्भ+अ+t=अस्तभत्-य भी गयु. । स्तम्भु+त् =अ+स्तम्भ+ई+त्-अस्तम्भीत्-,, ,, स्तम्भ धातु रतनन' अयन। ५२भैपट्टी छ भने सौर ધાતુ છે. [मुच्+त्-अ+च+अ+त्-अमुचत-गये।. (मुच्+त्=अ+ च+ई+त्-अम्रोचीत्-,,
ગતિ” અર્થવાળો મુરૂ ધાતુ પ્રથમ ગણને પરૌપદી છે म्लुिच्-त्-अ+म्लुच्+अ+त्-अम्लुचत्-, । म्लुच्+त्-अ+म्लुच+ई+त्-अम्लोचीत्-,,
ગતિ' અર્થવાળો હુર ધાતુ પ્રથમ ગણનો પરમૈપદી છે. [ग्रुच्+त्=अ+ग्रुच्+अ+त्=अग्रुचत्-योरी गयो. । ग्रन्+त्-अ+च+ई+त्==अग्रोचीत्-, " ग्रुच पातु 'योरी' अयन। प्रथम गाना ५२२भी छे. ग्लुच्+त्=अ+ग्लुच्+अ+त्=अग्लुचत्-,, ,, ग्लुन्+त्=अ+ग्लुच्+ई+त्-अग्लोचीत्-,, ,,
म्लुच्
ग्रुच्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org