________________
सस्कृत साहित्य का इतिहास
জানাজায়
লালা, भूमिस्तोयं काम्थमाना' ददाति । सोत्साहाना नात्यसाध्यं नाराणा, मारधा सर्वधरलाः फलन्ति ।
भास] काष्ठई अनन् लभते हुताशन,
भूमि खमन् चिन्इति चापि सोपस् । तिबन्धिनः किञ्चिन्नास्त्यसाध्य, न्यायेन युक्त च कृतं च सर्वम् ।।
अश्वघोष ? ऐसे भी स्थल है जिन में मालूम होता है कि अश्वघोष का अनुकरण हर्ष ने नैषध में किया है। देखिए---
रामामुनेन्दूनभिभूतपमान, मन्त्रापयातोऽवमान्य भानु । सन्तापयोगादिव वारि वेष्टु, पश्चात् समुद्राभिमुखं प्रस्थे ।।
[अश्वघोष]
और,
निजांशुनिर्दग्धमदङ्गमस्मभिमुधा विधुर्वाञ्छति लान्छनोन्मजाम् । स्वास्थना यास्पति तावतापि किं वधूवधेनैव पुनः कलक्षितः!!
[ नैषधीय ।
१. वन्यमाना' पार उचित है।