________________
प्रज्ञापनासूत्रे
११४
'अप्पा वा, बहुया वा, तुल्ला वा विसेसाहिया वा' अल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा' हे गौतम | 'सबत्थोवा मुहुम ते उकाइया अपज्जतगा' सर्वरतोकाः सर्वेभ्योऽल्पाः सूक्ष्मतेजःकायिकाः अपर्याप्तकाः भवन्ति, तेभ्योऽपि 'हुम पुढदिवाइया अपज्जसगा विसेसाहिया' सूक्ष्म पृथिवीकायिकाः अपर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योsपि 'हुम आउकाइया अपज्जत्तगा विसेसाहिया' सूक्ष्मा कायिकाः अपर्यातका विशेषाधिका भवन्ति, तेभ्योऽपि 'सुहुम वाउकाइया अपज्जत्तगा विसेसाहिया' सूक्ष्म वायुकायिकाः अपर्याप्तकाः विशेषाधिकाः किञ्चिदधिका भवन्ति, तेभ्योऽपि 'मुहुम तेउकाइया अपज्जतगा संखेज्जगुणा' सूक्ष्म तेजःकायिकाः अपर्याप्तकाः संख्येयगुणा भवन्ति, तेभ्योऽपि 'हम पुढविकाइया पज्जत्तगा विसेसाहिया' सूक्ष्म पृथिवीकायिकाः पर्याप्तकाः विशेषाधिका भवन्ति, तेभ्योsपि 'हुम आउकाइया पज्जत्तगा विसेसाहिया' सूक्ष्माप्यायिकाः पयाप्तका विशेषाधिका भवन्ति, तेभ्यः 'हुम वाउवाइया पज्जत्तगा विसेसाहिया सूक्ष्मः वायुकायिकाः पर्याप्तका विशेषाधिका भवन्ति, तेभ्योऽपि 'मुहुम निगोदा अपवनस्पतिकायिक और सूक्ष्म निगोद के पर्याप्तकों और अपर्याप्तकों में कौन किस से अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं - हे गौतम! सब से कम तेजस्कायिक अपर्याप्त हैं, उनकी अपेक्षा सूक्ष्म पृथिवीकायिक अपर्याप्त विशेषाधिक हैं उनकी अपेक्षा सूक्ष्म अष्कायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म वायुकायिक अपर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म तेजस्कायिक पर्याप्त संख्यातगुणा अधिक हैं, उनकी अपेक्षा सूक्ष्मपृथिवीकायिक पर्याप्त विशेषाधिक हैं, उनसे सूक्ष्म अष्कायिक पर्याप्त विशेषाधिक हैं, उनसे सूक्ष्म वायुकायिक पर्याप्त विशेषाधिक हैं, उनकी अपेक्षा सूक्ष्म સ્પતિકાયિક અને સૂક્ષ્મ નિગેાઢના પર્યાપ્ત અને અપર્યાપ્તકામાં કાણુ કાનાથી અલ્પ, ઘણા, તુલ્ય અને વિશેષાધિક છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ । બધાથી ઓછા તેજસ્કાયિક અપર્યાપ્તક છે, તેમની અપેક્ષાએ સૂક્ષ્મ પૃથ્વીકાયિક અપર્યાપ્તક વિશેષાધિક છે, તેમની અપેક્ષાએ સૂક્ષ્મ જળકાયિક અપર્યંત વિશેષાધિક છે, તેમની અપે ક્ષાએ સુક્ષ્મ વાયુકાયિક અપર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સમ તેજસ્કાયિક પર્યાપ્ત સંખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ સૂક્ષ્મ પૃથ્વીકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમનાથી સૂક્ષ્મ અવ્કાયિક પર્યાપ્ત વિશેષાધિક છે, તેમનાથી સૂક્ષ્મ વાયુકાયિક પર્યાપ્ત વિશેષાધિક છે, તેમની અપેક્ષાએ સૂક્ષ્મ નિગાદના અપર્યાપ્તક સખ્યાતગણા અધિક છે, તેમની અપેક્ષાએ સૂક્ષ્મ