________________
प्रमेयबोधिनी टीका पद ६ स.९ उरपरिसादीनामेकसमयेनोपपातनि० १०४७ भूमिएहितो उववज्जंति' कर्मभूमिगेभ्यो मनुष्येभ्य स्तमापृथिवीनैरयिका उपपद्यन्ते 'नो अकम्मभूमिएहिंतो उववज्जति' नो अकर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते 'नो अंतरदीवए हिंतो उववज्जंति' नो वा अन्तरद्वीपगेभ्यो मनुप्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ कम्मभूमिएहितो उववज्जति' यदा कर्ममूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते तदा कि 'संखेज्जवासाउएहितो उववज्जति' ? किं संख्येयवर्षायुस्केभ्यो मनुष्येभ्य उपपधन्ते ? किं 'वा असंखेज्जवासाउएहितो उववज्जति?' असंख्येयवर्पायुप्केभ्यो मनुप्येभ्य उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'संखेज्जवासाउएहितो उववज्जति' संख्येयवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, 'नो असंखेज्जवासाउएहितो उववज्जति' नो असंख्येयवर्षायुप्केभ्यो मनुष्येभ्यस्तमापृ. थिवी नैरयिका उपपद्यन्ते, गौतमः पृच्छति-जइ संखेजवासाउएहितो उववज्जंति, यदा संख्येयवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैयिका उपपद्यन्ते तदा किं
भगवन्-हे गौतम ! कर्मभूमिज मनुष्यों से तमापृथ्वी के नारकों का उपपात होता है, अकर्मभूमिज मनुष्यों से नहीं होता और न अन्तरद्वीपज मनुप्यों से ही होता है। ___ गौतम-भगवन् ! यदि कर्मभूमिजों से उपपात होता है तो क्या संख्यात वर्ष की आयु वाले मनुष्यों से होता है अथवा असंख्यात वर्ष की आयु वाले मनुष्यों से होता है ? ___ भगवान्-हे गौतम ! संख्यात वर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारकों का उपपात होता है, परन्तु असंख्यात वर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारकों का उपपात नहीं होता। ___ गौतम-हे भगवन् ! यदि संख्यात वर्ष की आयु वाले मनुष्यों से
श्री लगवान :- गौतम ! ४भमुभि मनुष्योथी तमा पृथ्वीना ना२કેને ઉપપાત થાય છે, અકર્મભૂમિ જ મનુષ્યથી નથી થતું અને અંતર દ્વીપ જ મનુષ્યોથી પણ થતું નથી
શ્રી ગૌતમસ્વામી –હે ભગવન ! યદિ કર્મભૂમિથી ઉત્પન્ન થાય છે તે શું સંખ્યાત વર્ષની આયુવાળા મનુષ્યથી ઉત્પન્ન થાય છે અથવા અસંખ્યાત વર્ષની આયુવાળા મનુષ્યોથી થાય છે?
શ્રી ભગવાન ઃ હે ગૌતમ! સંખ્યાત વર્ષની આયુવાળા મનુષ્યોથી તમા પૃથ્વીના નારકોને ઉપપાત થાય છે, પરંતુ અસંખ્યાત વર્ષની આયુવાળા મનુષ્યથી તમાપૃથ્વીના નારકને ઉપપાત નથી થતું