________________
११०६
प्रज्ञापनासूत्रे
द्धन्ते तदा 'किं इडिपत्तसजए हिंतो, अणिडिपत्तसंजए हिंतो ?' किम् ऋद्धिप्राप्तसंयतेभ्यः सम्यग्दृष्टं पर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य उपपद्यन्ते ? किंवा अनुद्धिप्राप्तसंयतेभ्य उपपद्यन्ते ? भगवान् आह - 'गोयमा !" हे गौतम ! 'दोहिंतो वि उववज्जंति' - द्वाभ्याम् ऋद्धि प्राप्तसंयता वृद्धिप्राप्तसंयताभ्यां सम्यग्दृष्टिपर्याप्त संख्येयवर्पायुष्कर्मभूमिगग व्युत्क्रान्तिकमनुष्याभ्यामनुत्तरौपपातिका देवा उपपद्यन्ते इति भावः तथा च सौधर्मेशानयो रूपपातप्ररूपणे सर्व नैरयिक सर्व देवेभ्यः प्रतिषेधः, सनत्कुमारादिसहस्रारपर्यन्तेषु अकर्म भूमिजेभ्योऽपि प्रतिषेधः, आनतादिषु पञ्चेन्द्रियतिर्यग्योनिकेभ्यः प्रतिपेधः, विजयादिषु मिथ्यामनुष्येभ्योऽपि प्रतिषेधः कृतः इति पञ्चमउपपात द्वारं समाप्तम् ||५० १२॥ ॥ पष्ठोवर्तनाद्वारवक्तव्यता ॥
7
मूळम् - नेरइयाणं भंते! अनंतरं उवट्टित्ता कहिं गच्छंति, कहिं उववज्जंति ? किं नेरइएसु, उववज्जंति, तिरिक्खजोणि
-
भगवान् - हे गौतम! दोनों से उत्पन्न होते हैं, अर्थात् ऋद्धिप्राप्त और अनूद्विप्राप्त प्रमत्त संयत सम्यग्दृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से अनुत्तर विमानों के देव उत्पन्न होते हैं ।
इस प्रकार सौधर्म और ईशानदेवों के उपपात की प्ररूपणा में सब नारकों और देवों का निषेध किया गया है, सनत्कुमार से लगाकर सहबार पर्यन्त के देवों में अकर्मभूमिजों से उपपात का निषेध किया गया है, आनत आदि में तिर्यच पंचेन्द्रिय के उत्पन्न होने का निषेध किया गया है और विजयादि विमानों में मिथ्यादृष्टि मनुष्यों से उपपात होने का निषेध किया गया है ।
उपपातद्वार समाप्त हुआ
શ્રી ભગવાન્—ગૌતમ । બન્નેથી ઉત્પન્ન થાય છે, અર્થાત્ ઋદ્ધિપ્રાપ્ત અને અનુદ્ધિપ્રાપ્ત અપ્રત્તમ સયત સભ્યદૃષ્ટિ પર્યાપ્તક સખ્યાત વĆની આયુવાળા ૪ ભૂમિજ ગČજ મનુષ્યાથી અનુત્તર વિમાનાના દેવ ઉત્પન્ન થાય છે. એ રીતે સૌધર્મ અને ઇશાનદેવાના ઉપપાતની પ્રરૂપણામાં બધા નારકા અને દેવાના નિષેા કરાએલ છે, સનત્કૃમારથી લઈને સહસ્રાર પન્તના દેવામાં અક્રમ ભૂમિર્જાથી ઉપપાતના નિષેધ કરાયેલા છે. આનત આદિમા તિય ચ પંચેન્દ્રિયના ઉત્પન્ન થવાના નિષેધ કરાયેલા છે. અને વિજયાદિ વિમાનામાં મિથ્યાસૃષ્ટિ મનુષ્યાથી ઉપપાત થવાના નિષેધ કરેલ છે, ઉપપાત દ્વાર સમાપ્ત થયું.