________________
प्रबोधिनी टीका पद ६ सू.१३ उद्वर्तनाद्वारनिरूपणम्
११०९
'नेरइयाणं भंते ! अनंतरं उव्वट्टित्ता कहिं गच्छति, कहि उववनंति ?' गौतमः पृच्छति - हे भदन्त ! नैरयिकाः खलु अनन्तरम् उद्धृत्य नरकभवादुवर्तना नन्तरमित्यर्थः निःसरणामन्तरं कुत्र - कस्मिन् भवे चन्ति कुत्र कस्मिन् भवे, उपपद्यन्ते इति - प्रश्नमेव स्फुटयति- ' किं नेरइएस उववज्जंति' किं नैरथिकेषु नैरथिका उद्वर्तनानन्तरम् उपपद्यन्ते ? किंवा 'तिरिक्खजोणिएसु उववज्जति' तिर्यग्योनिकेषु उपपद्यन्ते ! किंवा 'मणुस्सेमु उववज्जंति' मनुष्येषु उपपद्यन्ते ? किं वा 'देवेसु उववज्जंति' देवेषु उपपद्यन्ते ? भगवान् आद - 'गोयमा ? हे गौतम ! 'नो नेरइएसु उबवज्जति' नो नैरयिकेषु नैरयिका उद्वर्तनानन्तरमुपपद्यन्ते किन्तु - 'तिरिक्खजोणिएस उववज्जंति' तिर्यग्योनिकेपु उपपद्यन्ते 'मणुस्सेसु उववज्जंति' मनुष्येषु नैरयिका उद्वर्तनानन्तरमुपपद्यन्ते, 'नो देवेसु उववज्जंति' नो देवेषु नैरयिका उपपद्यन्ते, गौतमः जाती है, अर्थात् यह निरूपण किया जाता है कि नारक जीव नरक से निकल कर सीधे किस पर्याय में उत्पन्न हो सकते हैं ?
गौतम प्रश्न करते हैं - हे भगवन् ! नारक जीव अनन्तर उद्वर्त्तन करके अर्थात् नरक से निकल कर किस भव में उत्पन्न होते हैं ? अर्थात् क्या नारक जीव उद्वर्त्तन करके नारकों में उत्पन्न होते हैं ? अथवा तिचों में उत्पन्न होते हैं ? या मनुष्यों में उत्पन्न होते या देवों से उत्पन्न होते हैं ?
भगवान् - हे गौतम! नारक जीव नरक से निकलकर नारकों में उत्पन्न नहीं होते, किन्तु तिर्यचों में उत्पन्न होते हैं एवं मनुष्यों में उत्पन्न होते हैं, देवों में नहीं उत्पन्न होते ।
गौतम - हे भगवन् ! नारकजीव उद्वर्त्तना के अनन्तर यदि तिर्यचों में એ નિરૂપણ કરાય છે કે નારક જીવ નરકમાથી નીકળીને સીધા ક્યા ક્યા પાંચામાં ઉત્પન્ન થાય છે ?
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છેઃ-ભગવન્ નારક જીવ અનન્તર ઉનકરીને અર્થાત્ નરકથી નીકળીને કયા ભવમાં જન્મે છે ? અર્થાત્ શું નારક જીવ ઉના કરીને નારકેામાં ઉત્પન્ન થાય છે? અથવા તિચેામાં ઉત્પન્ન થાય છે? શું મનુષ્યેામાં ઉત્પન્ન થાય છે કે દેશમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન ગૌતમ ! નારક જીવ નરકથી નીકળીને નારકમાં સન્ન નથી થવા, પશુ તિય ચામા ઉત્પન્ન થાય છે, મનુષ્યેામાં ઉત્પન્ન થાય છે, દેવામાં નથી ઉત્પન્ન થતા.
શ્રી ગૌતમ સ્વામી:ભગવત્ ઃ નારક જીવ ઉનાની પછી જે તિય ́ચ