Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________ 1262 प्रभापमा एकेन आकर्पणोक्तायुप्यं प्रकुर्वन्तः संख्येयगुणा भवन्ति ‘एवं एतेणं अभिलावेणं जाव अणुभावनिहत्ताउयं' एवम्-उक्तरीत्या, एतेन पूर्वोक्तेन अभिलावेन यावत् गर्तिनामनिधत्तायुप्यम् , स्थितिनामनिधत्तायुप्यम् अवगाहना नामनिधत्तायुप्यम्, प्रदेशनामनिधत्तायुप्यम् अनुभावनामनिधत्तायुप्यं च वनतां जीवानामपि अल्पबहुत्वमवसेयम् ‘एवं एते छप्पिय अप्पावहुदंडगा जीवादीया भाणि यव्या' एवम्उक्तरीत्या, एते पूर्वोक्ताः पडपि अल्पवहुत्वदण्डका जीवादिका भणितव्य:वक्तव्याः 'इति पण्णवणाए वर्कतियपयं छ8 समत्तं'। इतिश्री विश्वविख्यात-जगवल्लम-प्रसिद्धवाचक्रपञ्चदशभापाकलित-ललित कलापालापकाविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदविभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री-घासीलाल-प्रतिविरचितायां श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याग्व्यायां व्याख्यायां // पप्ठं व्युत्क्रान्तिपदं समाप्तम् / / ___ इसी प्रकार का अल्पबहुत्व गतिनामनिघत्तायु, स्थितिनामनिधत्तायु, अवगाहना नाम निघत्तायु, प्रदेशनामनिधत्तायु और अनुभाव नामनिघत्तायु को बांधने वालों का जान लेना चाहिए / इस प्रकार: अल्प बहुत्व संबंधी इन छहों दंडकों को जीव से आरंभ करके कह लेना चाहिए। श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित प्रजापना सत्र की प्रमेयवोधिनि व्याख्या में // छठा व्युत्क्रान्तिपद समाप्त // 6 // આ પ્રકારે અલ્પબદ્ધત્વ ગતિનામ નિધત્તાયુ સ્થિતિ નામ નિધત્તાયુ, ; અવગાહના નામ નિધત્તાયુ પ્રદેશ નામ નિધત્તાયુ અને અનુભાવ નામ નિધત્તાયુ ને બાધવાવાળાઓને જાણી લેવા જોઈએ આ રીતે અલ્પ બહુ સંબન્ધી આ છએ દંડકેને જીવથી આરંભ કરીને કહેવા જોઈએ શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલતિવિરચિત પ્રજ્ઞાપના સૂત્રની પ્રમેયાધિની ટીકાનું છઠું વ્યુત્ક્રાંતિ પદ સમાપ્ત

Page Navigation
1 ... 1194 1195 1196