Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1195
________________ प्रमेयवोधिनी टीका पद ६ सू.१६ आयुषन्धनिरूपणम् त्रिभिर्वा उत्कृष्टेन अष्टभिराकः प्रकुर्वताम्-वध्नताम् मध्ये कतरे जीवाः कतरे म्यो जीवेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति, भगवान् आह-'गोयमा ! हे गौतम ! 'सव्वत्थोवा जीवा जातिनामनिहत्ताउयं अट्टहि आगरिसेहि पकरेमाणा' सर्वस्तोका:-सर्वेभ्योऽल्पा जीवाः जातिनामनिधत्तायुप्यम् अष्टभिराकः प्रकुर्वन्तः-वध्नन्तो भवन्ति तेम्यः-'सत्तहि आगरिसेहि पकरेमाणा संखेज गुणा' सप्तभिराकः जातिनामनिधत्तायुप्यं प्रकुर्वन्तः, वनन्तः संख्येयगुणा भवन्ति, तेम्योऽपि 'छहि आगरिसेहि पकरेमाणा संखेज्जगुणा' पड्भिराक: ज.तिनामनिधत्तायुष्यं प्रकुर्वन्तः-बध्नन्तः संख्येयगुणा भवन्ति, तेभ्योऽपि-‘एवं पंचहि संखेज्जगुणा' एवम् पूर्वोक्तरीत्या पञ्चभिराकः जातिनामनिधत्तायुष्यं प्रकुर्वन्तः संख्येयगुणा भवन्ति तदपेक्षयापि 'चउहि संखिज्जगुणा' चतुभिराकः तथाविधायुष्यं प्रकुर्वन्तः संख्येयगुणा भवन्ति, तेभ्यो ऽपि-'तिहिं संखेज्जगुणा' त्रिभिराकः पूर्वोक्तायुप्यं प्रकुर्वन्तः संख्येयगुणा भवन्ति, तेम्योऽपि 'दोहि संखेजगुणा' द्वाम्यामाकाम्यामुक्तायुप्यं वनन्तः संख्येयगुणा भवन्ति, तेभ्योऽपि-'एगेणं आगरिसेणं पगरेमाणा संखेजगुणा' __ भगवान् गौतम ! सब से कम जीव जातिनामनिधत्तायु को आठ आकर्षों से बांधने वाले हैं। सात आकर्षों से बांधने वाले उनकी अपेक्षा संख्यातगुणा अधिक है, छह आकर्षों से बांधने वाले उनसे भी संख्यातगुणा अधिक हैं, पांच आकर्षो सेवांधने वाले उनसे संख्यातगुणा अधिक हैं, चार आकर्षों से बांधने वाले उनसे संख्यातगुणा अधिक हैं तीन आकर्षों से बांधने वाले उनसे संख्यातगुणा अधिक हैं, दो आकर्षो से चांधने वाले उनसे संख्यातगुणा अधिक हैं और एक आकर्ष से बांधने वाले उनसे संख्यातगुणा अधिक हैं। શ્રી ભગવાન –ગૌતમ ' બધાથી ઓછા જીવ જાતિનામ નિધત્તાયુના આઠ આકર્ષોથી બાધવાવાળા છે, સાત આકર્ષોથો બાધવાવાળા તેમની અપેક્ષાએ સંખ્યાતગણા અધિક છે. આકથી બાંધવાવાળા તેમનાથી પણ સંખ્યાતગણ અધિક છે. પાચ આકર્ષોથી બાધવાવાળા તેમનાથી પણ સંખ્યાત ગણું અધિક છે, ચાર આકર્ષોથી બાંધવાવાળા તેમનાથી સંખ્યાતગણું અધિક છે, ત્રણ આકર્ષોથી બાંધવાવાળા તેમનાથી સંખ્યાલગણા અધિક છે, બે આકર્ષોથી બાંધવાવાળા તેમનાથી સંખ્યાતગણ અધિક છે અને એક આકર્ષથી બાંધવાવાળા તેમનાથી પણ સંખ્યાતગણું અધિક છે.

Loading...

Page Navigation
1 ... 1193 1194 1195 1196