________________
प्रमेयवोधिनी टीका पद ६ सू.०१६ आयुवन्धनिरूपणम् ___११५९ शेपकालम् , कासांचित् प्रकृतीनां ध्रुवबन्धिनीत्वात् , अन्यासां परावर्तमानत्वात् प्रचुरकालमपि धन्यसंभपेनाकनियमाभावात् , गौतमः पृच्छति 'नेरइयाणं भंते ! जातिनामनिहत्ताउयं कतिहि आगरिसेहिं पगरे ति ? हे भदन्त ! नैरयिकाः खलु जातिनामानिधत्तायुष्यं कतिभिराफः प्रकुर्वन्ति वध्नन्ति, भगवान् आह'गोयमा !' हे गौतम ! 'जहण्णेणं एक्केण वा दोहिं वा, तीहि वा, उकोसेणं अहिं' जघन्येन एकेन बा, द्वाभ्यां वा, त्रिभिर्वा, उत्कृष्टेन यावम्-अप्ट भिराकः नैरयिकाः जातिनामनिधत्तायुप्यं वध्नन्ति, 'एवं जाव वेमाणिया' एवम्नैरयिकवदेव यावत्-असुरकुमारादि भवनपतयः, पृथिवीकायिकायेकेन्द्रियाः, विकलेन्द्रियाः पञ्चन्द्रियतिथग्योनिकाः, मनुष्याः, वानव्यन्तराः ज्योतिष्काः, वैमानिकाच जघन्येन एकेन वा द्वाम्यां वा त्रिभिर्वा उत्कृष्टेन अष्ट भिरापः में रखनी चाहिए कि आयु के साथ बांधने वाले जातिनाल आदि में ही आकर्ष का नियम है, शेष काल में नहीं । कोई कोई प्रकृतियां ध्रुव बन्धिनी होती है, कोई परावर्तमान होती हैं। उनका बलुत समय तक भी बन्ध संभव होने से आकर्षों का कोई नियम नहीं है। ___ गौतम-हे भगवन् ! नारक जीव कितने आकर्पो से जातिनाम निधत्तायु का बन्ध करते हैं ?
भगवान्-हे गौलम ! जघन्य एक, दो अथवा तीन आकर्षों से, 'उत्कृष्ट यावत् आठ आकर्षो से नारक जातिनामनिधत्तायु का बंध करते हैं। नारकों के समान ही अवनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों चिकलेन्द्रियों, पंचेन्द्रिय तियंचों, मनुष्यों, वानव्यन्तरों, ज्योतिर्को और वैमानिकों के विषय में भी कह लेना चाहिए अर्थात् છે, અહીં એ વાત ધ્યાનમાં રાખવી જોઈએ કે આયુની સાથે બાધવાવાળા જાતિ નામ આદિમાં જ આકર્ષ નિયમ છે, શેષકાળમાં નથી. કોઈ કોઈ પ્રકૃતિ ધ્રુવ બન્ધની હોય છે. કેઈ પરાવર્તમાન હોય છે. તેઓને ઘણુ સમય સુધી પણ બન્ધને સ ભવ હોવાથી આને કેઈ નિયમ નથી
શ્રી ગૌતમ સ્વામી -ભગવદ્ ! નારક જીવ કેટલા આકર્ષોથી જાતિ નામ નિધત્તાયુને બન્ધ કરે છે?
श्री मघवान:-गौतम | धन्य मे गे अथवा न माथी , Bree યાવત આઠ આકર્ષોથી નારક જાતિનામ નિઘત્તાયુનો બન્ધ કરે છે. નારની જેમજ ભવનપતિ, પૃથ્વીકાયિક આદિ એકેન્દ્રિય, વિકલેન્દ્રિય પંચેન્દ્રિય. તિર્ય, મન, વનવ્યન્તર, તિષ્ક અને વમાનિકેના વિષયમાં પણ કહેવું જોઈએ, અર્થાત એ બધા જીવ જઘન્ય એક બે અથવા ત્રણ એકથી