________________
११५७
प्रमैयघोधिनी टीका पद ६ सू. १६ आयुक्न्धनिरूपणम् भगवान् आह-'गोयमा !' हे गौतम ! 'छबिहे आउयवंधे पण्णत्ते' नैरयिकाणां पडूविधः आयुष्यवन्धः प्रज्ञप्तः, 'तं जहा'-जातिनामनिहत्ताउए, गतिणामनिहत्ताउए, ठिविणामनिहत्ताउए, ओगाहणणामनिहत्ताउए, पदेसणामनिहत्ताउए, अणुभाषणामनिहत्ताउए' तद्यथा-जातिनामनिधत्तायुष्यम् गतिनामनिधत्तायुप्यम् , स्थितिनामनिवत्तायुष्यम् , अवगाहनानामनिधत्तायुष्यम् , प्रदेशनामनिवत्तायुप्यम् , अनुभावनामनिधत्तायुष्यम् , एतद्रूपो वन्धो वोध्यः, 'एवं जाव वेमाणियाणं' एवम् उपयुक्त नैरयिकरीत्या, यावत्-अमुरकुमारादि भवनपति-पृथिवीकायिकादि पञ्चकेन्द्रियविकलेन्द्रियपश्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्यमानि - कानां पूर्पोक्तनातिनामनिधत्तायुष्यादिपड्विधः आयुप्यवन्धः प्रज्ञप्त इत्यर्थः । ____ अथ जातिगत्यादिनामविशिष्टमायुः कतिभिराकर्वनातीति जिज्ञासया
गौतम प्रश्न करते हैं-भगवन् ! नारक जीवों का आयुबन्ध कितने प्रकार का कहा गया है ?
भगवान् उत्तर देते हैं-गौतम ! नारकों का आयुवन्ध छह प्रकार का कहा गया है वह इस प्रकार है-जातिनास निधत्तायु गतिनामनिधत्तायु स्थितिनामनिध तायु अवगाहना नामनिधत्तायु, प्रदेशनामनिधत्तायु
और अनुभावनामनिधत्तायु, इसी तरह वैमानिकों तक कह लेना चाहिए अर्थात् असुरकुमार आदि भवनपतियों का पृथ्वीकाय आदि पांच एकेन्द्रियों का तीन विकलेन्द्रियों का पचेन्द्रिय निर्थचों का, मनुष्यों का, वानव्यन्तरों का, ज्योतिष्क देवा का और चैमानिकों का आयुबन्ध भी उक्त प्रकार से छह बारह का है। ___ अब यह प्ररूपणा की जाती है कि जाति गति आदि से विशिष्ट કેટલા પ્રકારના કહેલા છે?
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ ! આયુબન્યું છે પ્રકારના કહેલા છે તે આ રીતે છેઃ-જાતિ નામનિધત્તાયુ,ગતિનામનિધત્તાયુ સ્થિતિનામનિધત્તાયું, અવગાહનાનામનિધત્તાયુ, પ્રદેશનામનિધત્તાયુ, અનુભાવનામનિધત્તાયુ. એ રીતે વૈમાનિકે સુધી કહી લેવા જોઇએ. અર્થાત્ અસુરકુમાર આદિ ભવનપતિના , પૃ પીકાય આદિ પાચ એકેન્દ્રિયના, ત્રણ વિકેલેન્ટિના, પંચેન્દ્રિય તિર્યંચોના મનુષ્યના, વાન૫ત્તરાના, તિષ્ક દેવોના વૈમાનિકેના આયુબન્ધ પણ ઉક્ત પ્રકારથી છ પ્રકારના છે.
હવે તે પ્રરૂપણ કરાય છે કે જાતિ ગતિ અદિયી વિશિષ્ટ અણુને જીવ