Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1166
________________ ११३२ प्रक्षापंनास्त्र एमु उववजति ?' किं भवनपति' उपपद्यन्ते ? यावत् कि बानव्यन्तरज्योतिष्कवैमानिकपु उपपद्यन्त, भगवान् आह-गोयमा ! हे गीतम ! 'सव्वेमु चेव उववज्जंति' सर्वेषु चैव देवेषु भवनपत्यादि वैमानिकान्तेषु पञ्चन्द्रियतिर्यग्योनिका उपपद्यन्ते, गौतमः पृच्छति-'जइ भवणवईमु किं अमुरकुमारेमु उववज्जति जाव थणियकुमारेसु उववअंति' यदा भवनपतिषु पञ्चेन्द्रियतिर्यग्यांनिका उपपद्यन्ते तदा किम् असुरकुमारेषु उपपद्यन्ते, यावत् किंवा नागकुमार-मुवर्णकुमारअग्निकुमार विद्युत्कुमार, उदधिकुमार-दिक्कुमारपवनकुमार-स्तनितकुमारेषु उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'सव्वेसुचेव उववज ति’ सर्वेषु चैव असुरकुमारादि स्तनितकुमारान्तेषु पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, 'एवं वाणमंतर जोइसियवेमाणिएमु निरन्तरं उववजति' एवम्-उपर्युक्तरीत्या, वानव्यन्तरज्योतिष्कवैमानिकपु निरन्तरम् पञ्चेन्द्रिनियंग्योनिका उपपद्यन्ते, यावत्सौधर्मशानसनत्कुमार माहेन्द्र ब्रह्मलोकलान्तकमहाशुक्रसहस्रार कल्प इति-गौतमः पृच्छति 'मणुस्साणं अंते ! अणंतरं उच्चट्टित्ता कहिं गच्छंति, कहिं उबवति ? हैं, ज्योतिप्क्षों में उत्पन्न होते हैं अथवा वैमानिको में उत्पन्न होते हैं ? भगवान्-हे गौतम ! भवनपतियो से लेकर वैमानिकों तक सभी में उत्पन्न होते हैं। गौतम-हे भगवन् ! यदि भवनपतियों में उत्पन्न होते हैं तो क्या असुरकुमरो में यावतू-नागकुमारों, सुवर्णकुमारों, अग्निकुमारों विद्युत्कुमागे उदधिकुमारों दीपकुमारो, दिक्कुमारो पवनकुमारों, या स्तनितकुमारो में उत्पन्न होते हैं ? __भगवान् हे गौतम ! इन सभी में उत्पन्न होते हैं। इसी प्रकार वानव्यन्तर, ज्योतिष्क और वैमानिकों में भी उत्पन्न होते हैं, मगर वैमानिको में सहस्रार कल्प तक उत्पन्न होते हैं। છે, જ્યોતિષ્કમાં ઉત્પન્ન થાય છે અથવા વૈમાનિકે મા ઉપ્તન્ન થાય છે? શ્રી ભગવન ગૌતમ ! ભવનપતિયોથી લઈને વૈમાનિક સુધી બધામાં ઉત્પન્ન થાય છે. શ્રી ગૌતમ સ્વામી –ભગવન્! જે ભવનપતિયોમાં ઉત્પન્ન થાય છે તે શું અસુરકુમારેમાં વાવ–નાગકુમારે, સુવર્ણકુમારે અગ્નિકુમારે, વિદ્યુકુમારે, ઉદધિકુમારે; દીપકુમારે, પવનકુમારે, અગર સ્વનિતકુમારોમાં ઉત્પન્ન થાય છે? શ્રી ભગવાન –આ બધામાં ઉત્પન્ન થાય છે. એ જ પ્રકારે વાન–વ્યંતર, ત્યેતિક અને વૈમાનિકોમાં પણ ઉત્પન્ન થાય છે, પણ માનિકમાં સહસારક૯પ સુધી ઉત્પન્ન થાય છે.

Loading...

Page Navigation
1 ... 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196