________________
प्रमैयोधिनी टीका पद६ सू.१५ नैरयिकानां परमविकायुष्यबन्धनि० ११४७ ते खलु स्यात्-कदाचित् केचित् , त्रिभागे आयुपस्तृतीयभागे, पारभविकायुक परभवसम्बन्ध्यायुष्यं, प्रकुर्वन्ति-बध्नन्ति 'सिय तिभागतिभागे परभवियाउयंपकरेंति' स्यात्-कदाचित् केचित् सोपक्रमायुष्काः पञ्चेन्द्रियतिर्यग्योनिकाः त्रिभागत्रिभागे-तृतीयभागस्य तृतीयभागे सम्पूर्णायुपो नवम भागे इत्यर्थः । पारभविकायुष्यं-परभवसम्बन्ध्यायुष्यं, प्रकुर्वन्ति-बध्नन्ति, 'सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरें'ति' स्यात्-कदाचित्-केवित् पञ्चेन्द्रियतिर्यग्योनिकाः, त्रिभागत्रिभागत्रिभागावशेपायुपः तृतीयभागस्य यस्तृतीयभागस्तस्य तृतीयभागावशेषायुष्काः सम्पूर्णायुषः सप्तविंशतितमभागे इत्यर्थः घारभविकायुष्य-परभवसम्वन्ध्यायुष्यं प्रकुर्वन्ति-बध्नन्ति, ‘एवं मणसा वि' एवम् पञ्चेन्द्रियतिर्यग्योनिकवदेव मनुष्या अपि कदाचित् केचित् सम्पूर्णायुपो नवमभागे, कदाचित् केचित् सम्पूर्णायुपः सप्तविंशतितमभागे पारभविकायुष्यं वध्नन्तीत्यर्थः 'वाणमंतरजोइसिय वेमाणिया जहा नेरइया' वानव्यन्तरज्योतिष्कवैमानिका यथा हैं, अर्थात् सम्पूर्ण आयु के नौवां भाग शेष रहने पर आयु बांधते हैं
और कोई-कोई उसका भी तीसरा भाग अर्थात् सम्पूर्ण आयु का सत्ताईसवां भाग शेष रहने पर परभव संबंधी आयु का बन्ध करते हैं।
मनुष्य भी इसी प्रकार आयु का बन्ध करते हैं, अर्थात् पंचेन्द्रिय तिथंचों के समान कोई-कोई मनुष्य वर्तमान आयु का तीसरा भाग शेष रहने पर, कोई तीसरे भाग का तीसरा भाग शेष रहने पर और कोई तीसरे भाग के तीसरे भाग का तीसरा भाग शेष रहने पर परभव संबंधी आयु का बन्ध करते हैं । किन्तु वानव्यन्तर, ज्योतिक और वैमानिक देव, नारकों के समान नियम से छहमास वर्तमान બન્ધ કરે છે, કદાચિત્ ત્રીજા ભાગને ત્રીજો ભાગ શેષ રહેતા આયુને બન્ધ કરે છે, અર્થાત સંપૂર્ણ આયુને નવમ ભાગ શેષ રહેતા આયુ બાધે છે. અને કઈ કઈ તેને પણ ત્રીજો ભાગ અર્થાત્ પુર્ણ આયુને સત્તાવીસમે ભાગ શેષ રહેતા પરભવ સમ્બન્ધી આયુને બન્ધ કરે છે.
મનુષ્ય પણ એજ પ્રકારે આયુને બન્ધ કરે છે, અર્થાત્ પચેન્દ્રિય તિય ચેના સમાન કેઈ કઈ મનુ વર્તમાન આયુનો ત્રીજો ભાગ શેષ રહેતા, કઈ કઈ ત્રીજા ભાગને ત્રીજો ભાગ શેષ રહેતા અને કેઈ ત્રીજા ભાગના ત્રીજા ભાગને ત્રીજો ભાગ શેર રહેતા પરભવ સંબન્ધી આયુને બન્ધ કરે છે. પ વાન નર, તિક અને વૈમાનિક દેવ, નાટકના માન નિયમો