Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1184
________________ १९५८ प्रज्ञापनासु आयुष्यवन्धः प्रज्ञप्तः ? गौतम ! पविधः आयुष्यवन्धः प्रज्ञप्तः, तद्यथा जातिनामनिधत्तायुष्यम्, गतिनामनिधत्तायुप्यम्, स्थितिनामनिधत्तायुष्यम्, अवगाहनानामनिधत्तायुष्यम्, प्रदेशनामनिधत्तायुष्यम्, अनुभावनामनिधत्तायुष्यम्, एवं यावद् वैमानिकानाम्, जीवाः खलु भदन्त ! जातिनामनिधत्तायुष्यं कतिभिराकर्षैः प्रकुर्वन्ति ? गौतम ! जघन्येन एकेन वा, द्वाभ्यां वा, त्रिभिर्वा, उत्कृटेन अष्टभिः नैरयिकाः खलु भदन्त ! जातिनाम निघत्तायुष्यं कतिभिराकर्षैः प्रकुर्वन्ति ? गौतम ! जवन्येन एकेन वा, द्वाभ्यां वा, त्रिभिर्वा, उत्कृष्टेन अष्टका आयु बन्ध कितने प्रकार का कहा है ? (गोयमा ! छबिहे आउयबंधे पण्णत्ते) गौतम ! छह प्रकार का आयु बन्ध कहा है । (तं जहा ) वह इस कार ( जातिनामनिहत्ताउए) जाति नाम निघत्ताय (गतिणामनिहत्ताउए ) गतिनामनिघत्तायु (ठिईणामनिहत्ताउए) स्थितिनाम निघ त्तायु ओगाहणणामनिहत्ताउए) अवगाहनानामनिघत्तायु (पदेसणामनिहत्ताउए) प्रदेशनामनिधत्तायु (अणुभावनामनिहत्ताउए) अनुभावनामनिधत्तायु ( एवं जाव वैमाणियाणं) इसी प्रकार यावत् वैमानिकों तक । ( जीवा णं भंते! जातिनामनिहत्ताउयं कतिहि आगरिसेहिं गरे ति ? ) भगवन् ! जीव जातिनामनिगत्तायु को कितने आकर्षो से बांधते हैं। (जहणेणं एक्केण वा, दोहिं वा, तीहिं वा ) जघन्य एक, दो या तीन आकर्षो से (उक्कोसेणं अट्ठहिं) उत्कृष्ट आठ आकर्षो से । (नेरइया णं भंते ! जातिनामनिहत्ताउयं कतिहि आगरिसेहिं पगरे ति ?) भगवन् ! नारक जाति नाम निघत्तायु को कितने आकर्षो (नेरइयाणं भंते । कइविहे आउयबंधे पण्णत्ते १) हे लगवान् । नारीना आयुध डेटा प्रहारना ह्या छे ? (गोयमा ! छन्विहे आउयचे पण्णत्ते) डे गौतम ! छ प्रहारना आयुमन्ध ह्या छे (तं जहा ) ते या अरे (जातिनाम निहत्ताउए) नति नाम निघत्तायु (गतिणामनिडत्ताउय) गति नामनिघत्तायु ( ठिइनाम निहत्ताउए) स्थितिनाम निघत्तायु (ओगाहणणाम निहत्ताउए) अवगाहुना नाम निघत्तायु (अनुभावन | मनिहत्ताउए) अनुभाव नाम निघत्तायु ( एवं जाव माणियो) अरे यावत् वैमानिओ सुधी ( जीवाणं भंते । जातिनामनिद्याज्यं कतिहि आगरिसेहि पगरे ति ? ) डे लगवन् ! लव लतिनाम निघत्ताने टला हर्षोथी माघे छे ? ( जहणेण एक्केण वा, दोहिं वा तीहिं वा ?) ४धन्यथी मे४ मे अगर न मर्षोथी (उक्कोसेणं अट्ठहिं) ઉત્કૃષ્ટ આઠ આ થી (नेरइयाणं भंते । जातिनामनिहत्ताउयं कतिहि आगरिसेहि पगरे ति ? ) डे लगवन् । नार४ लतिनाभनिद्यत्तायुने भेटला आपोथी जांघे छे ? (गोयमा !

Loading...

Page Navigation
1 ... 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196