Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1187
________________ ११५३ % D D - - प्रमेययोधिनी टीका पद ६ सू.१६ आयुबन्धनिरूपणम् टीका- पूर्व यद् भागावशेषोऽनुभूयमान भवायुपि जीवाः पारमविकायुप्यं बध्नन्ति तत्प्रकारं नैरयिकादिदण्डक क्रमेण मरूपयितुमाह-'कइ विहेणं भंते ! आउयवंधे पण्णत्ते ?' गौतमः पृच्छति-हे भदन्त ! कतिविधः खलु आयुप्यवन्धः प्रज्ञप्तः ? भगवान् आह-'गोयमा !' हे गौतम ! 'छविहे आउयवंधे पण्णत्ते पड्विधः आयुप्यबन्धः वज्ञप्तः, 'तं जहा' जातिनामनिहत्ताउए' तद्यथा-जातिनामनिधत्तायुष्यम् १, ‘गतिनामनिहत्ताउए' गतिनासनिधत्तायुप्यम् २, 'ठितिणामनिहत्ताउए' स्थितिनामनिधत्तायुष्यस्३, 'ओगाणानामनिहत्ताउए' अवगाहनानामनिधत्तायुप्यम्४, 'पएसनामनिहत्ताउए' प्रदेशनामनिधत्तायुष्यम् ५, 'अणुभावनामनिहत्ताउए' अनुभावनामनिधत्तायुप्यम्६, तत्र जातिः-एकेन्द्रियादिरूपा ___टीकार्थ-इससे पूर्व यह प्रतिपादन, किया गया था कि वर्तमान में भोगी जाने वाली आयु का कितना भाग शेष रहने पर जीव आगामी सव की आयु का बन्ध करते हैं ? अब यह निरूपण किया जाता है कि जीव कितने प्रकार की परसव संबंधी आयु बांधते हैं ? दण्डककम से यह बतलाया जाता है। गौतमस्वामी-प्रश्न करते हैं-भगवन् ! आयुष्य का बन्ध कितने प्रकार का कहा गया है ? भगवान-गौतम! आयुष्यबन्ध छह प्रकार का कहा गया है, वह इस प्रकार है-(१) जातिनामनिघत्तायु (२) गतिनामनिघत्तायु (३) स्थितिनाम निधत्तायु (४) अवगाहना नामनिधत्तायु (५) प्रदेशनामनिधत्तायु और (६) अनुभाव नामनिधत्तायु । ____ एकेन्द्रिय आदि रूप पांच प्रकार की जाती है, वह नाम अर्थान् ટીકાથ–આના પહેલા આ પ્રતિપાદન કર્યું હતુ કે વર્તમાનમાં ગવાતાઆયુને કેટલો ભાગ શેષ રહેતાં જીવ આગામી ભવના આયુને બંધ કરે છે? હવે તે નિરૂપણ કરાય છે કે જીવ કેટલા પ્રકારના પરભવ સંબધી આયુને બાધે છે? દડકકમે આ બતાવાય છે : શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે –હે ભગવન્ ! આયુષ્યના બધે કેટલા પ્રકારના કહેલા છે ? શ્રી ભગવાન –હે ગૌતમ આયુબ ધ છ પ્રકારના કહેલા છે, તે આ પ્રકારે छे-(१) जतिनामनियत्तायु (२) गतिनामनिधत्तायु (3) स्थितिनाम निधत्तायु (૪) અવગાહના નામ નિધત્તાયુ (૫) પ્રદેશનાધિન્નાયુ (૬) અને અનુભવ નામ નિધત્તાયુ એકેન્દ્રિય આદિ રૂપ પાંચ પ્રકારની જાતિ છે તે કામ અર્થાત્ નામ प० १४५

Loading...

Page Navigation
1 ... 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196