Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1182
________________ १९४८ प्रेमापनाचे नरयिका नियमतः पण्मासावशिष्टायुपः पारभविकायुप्यं बध्नन्ति तथैव नियमतः पण्मासावशिष्टायुप एव पारभविकायुण्यं वध्नन्ति इत्याशयः । इति, ॥२०१५॥ 'दार' सप्तमं द्वारं समाप्तम् ॥ मूलम्-कविहे णं भंते ! आउयबंधे पण्णत्ते ? गोयमा ! छबिहे आउयवंधे पण्णत्ते, तं जहा-१ जातिनामनिहित्ताउए २ गतिनामनिहत्ताउए ३ ठितीणामनिहत्ताउए ४ ओगाहणनामनिहत्ताउए ५ पएसनामनिहत्ताउए ६ अणुभावनामनिहत्ताउए, नेरइयाणं भंते ! कइविहे आउयवंधे पणते ? गोयमा! छविहे आउयवंधे पण्णत्ते, तं जहा-जातिनामनिहत्ताउए, गतिगामनिहत्ताउए, ठिईणामनिहत्ताउए, ओगाहणणामनिहत्ताउए, पएसणामनिहत्ताउए, अणुभावणामनिहत्ताउए, एवं जाव वेमाणियाणं, जीवाणं भंते ! जातिणामनिहत्ताउयं कतिहि आगरिसेहि पकरेंति ? गोयमा! जहण्णेणं एक्केण वा दोहिं वा, तिहिं वा, उक्कोसेणं अहिं, नेरइयाणं भंते ! जातिणामनिहत्ताउयं कतिहिं आगरिसेहिं पकरेंति ? गोयमा ! जहण्णेणं एक्केण वा दोहिं वा, तीहिं वा, उकोसेणं अहि, एवं जाव वेमाणिया, एवं गतिणामनिहत्ताउए वि, ठिईणामनिहत्ताउए वि,ओगाहणणामनिहत्ताउए वि, पएसणामनिहत्ताउए वि, अणुभावनामनिहत्ताउए वि, एतेसि णं भंते ! जीवाणं जातिणामनिहत्ताउयं जहपणेणं एक्केण वा दोहिं वा, तीहिं वा उक्कोसेणं अहिं आगरिसेहिं पकरेमाणागं कयरे कयरेहितो अप्पा वा, आयु के जय शेष रहते हैं, तव परभव की आयु का बन्ध करते हैं। सातवां डार समाप्त ॥ सू०१५॥ છ માસ વર્તમાન આયુ જ્યારે બાકી રહે છે, ત્યારે પરભવના આયુને અન્ય કરે છે. સાતમું દ્વાર સમાપ્ત છે ૧૫ છે

Loading...

Page Navigation
1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196