Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1180
________________ ११४६ प्रज्ञापनासूत्रे यतिर्यग्योनिकाः द्विविधाः प्रज्ञप्ताः, 'तं जहा - संखेज्जवासाउया य असंखेज्जवासाउया य' तद्यथा-संख्येयवर्षायुष्काश्च असंख्येयवर्षायुष्काथ, 'तत्थ णं जे ते असंखेज्जवासाउया ते नियमा छम्मासावसेाउया परभवियाउयं करेंति' तत्र खलुसंख्येया संख्येयवर्षायुष्कमध्ये ये ते असंख्येयवयुकाः पञ्चेन्द्रियनिर्यग्योनिकाः सन्ति ते नियमात् - नियमतः पङ्मासावशेषायुप्काः - पण्मासावशिष्टायुपः, पारभविकायुष्यं - परभवसम्बन्ध्यायुष्यं प्रकुर्वन्ति - वध्नन्ति ' तत्थ णं जे ते संखिज्जवासाउया ते दुबिहा पण्णत्ता' तत्र खलु - संख्येया संख्येयवर्षायुष्कमध्ये ये ते संख्येयवर्षायुकाः पञ्चन्द्रिय तिर्यग्योनिकाः सन्ति ते द्विविधाः प्रज्ञप्ताः 'तं जहा - 'सोवकमाउयाय, निरुवकमाउया य' तद्यथा - सोपक्रमायुष्काथ निरुपक्रमायुष्काथ, 'तत्थ णं जे ते निस्चकमाउया ते नियमा तिभागावसेसाउया परमवियाउयं पकरेंति' तत्र खलु सोपक्रमनिरुपक्रमवर्षायुष्कमध्ये, ये ते निरुपक्रमायुकाः पञ्चेन्द्रियतिर्यग्योनिकाः सन्ति, ते नियमात - नियमतस्त्रिभागावशेषायुष्काः तृतीयभागावशिष्टायुपः पारभविकायुष्यम् - परभवसम्बन्ध्यायुष्यं प्रकुर्वन्ति वध्नन्ति, 'तत्थ णं जे ते सोपकमाया तेणं सिय तिभागे परभवियाउयं पकरे ति' तत्र खलु सोपक्रमनिरुपक्रमायुष्क मध्ये ये ते सोपक्रमायुकाः पञ्चेन्द्रियतिर्यग्योनिकाः सन्ति भगवान् - हे गौतम! पंचेन्द्रिय तिर्यच दो प्रकार के कहे गए हैं, यथा संख्यात वर्ष की आयु वाले और असंख्यात वर्ष की आयु वाले । इनमें जो असंख्यात वर्ष की आयु वाले हैं, वे नियम से भुज्यमान आयु के छह मास शेष रहने पर आगामी भव की आयु का बंध करते हैं । और जो संख्यात वर्ष की आयु वाले हैं, वे भी दो प्रकार के हैं-सोपक्रम आयु वाले और निरूपक्रम आयु वाले । इनमें से निरूपक्रम आयु वाले नियम से वर्तमान आयु का तीसरा भाग शेष रहने पर आगामी भव की आयु का बन्ध कर लेते हैं । जो जीव सोपक्रम आयु वाले हैं, वे कदाचित तीसरा भाग शेष रहने पर आयु का बन्ध करते हैं, कदाचित तीसरे भाग का तीसरा भाग शेष रहने पर आयु का बन्ध करते શ્રી ભગવાન :−હે ગૌતમ ! પચેન્દ્રિય તિય ચ બે પ્રકારના કહેલા છે, જેમ કે–સંખ્યાત વની આયુવાળા અને અસ ખ્યાત વની આયુવાળા. તેએમાં જે સખ્યાત વર્ષની આયુવાળા છે, તેએ નિયમથી ભુયમાન આયુના છ માસ શેષ રહેતા આગામી ભવના આયુના અન્ય કરે છે. અને જે સખ્યાત વર્ષીની આયુવાળા છે. તેએ પણ એ પ્રકારના છે :-સેપક્રમ આયુવાળા અને નિરૂપમ આયુવાળા. તેએમાંથી નિરૂપક્રમ આયુવાળા નિયમથી વર્તીમાન આયુને ત્રીજો ભાગ શેષ રહેતા આગામી ભવના આયુને અન્ય કરી લે છે. જે જીવ સેપકમ આયુવાળા છે, તેઓ દાચિત, ત્રીજો ભાગ શેષ રહેતાં આયુના

Loading...

Page Navigation
1 ... 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196