Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1177
________________ प्रमेयबोधिनी टीका पद ६ सू.१५ नैरयिकानां परभविकायुष्यवन्धनि० ११४३ ते नियमात-नियमेन, त्रिभागावशेपायुष्का:-तृतीयभागमवशेषमायुर्येषां ते तथाविधाः तृतीयभागावशिष्टायुषः, सम्पूर्णायुप स्तृतीयभागावशेपे इत्यर्थः, पारभवि कायुष्यं-परभवसम्बन्ध्यायुष्यं प्रकुर्वन्ति-बध्नन्ति, 'तत्थ णं जे ते सोवकमाउया ते सिय तिभागावसेसाउया परभवियाउयं पकरेंति' तत्र खलु सोपक्रमनिरुपक्रमायुष्कमध्ये ये सोपक्रमायुष्काः पृथिवीकायिकाः सन्ति ते स्यात्-कदाचित् केचित्-त्रिभागावशेषायुष्काः-तृतीयभागावशिष्टायुपः पारभविकायुप्यं-परभवसम्बन्ध्यायुष्ये, प्रकुर्वन्ति, बध्नन्ति, 'सिय तिभागतिभागावसेसाउया परभवियाउयं पफरेंति' स्यात्-कदाचित् केचित् सोपक्रमायुषः पृथिवीकायिकाः, त्रिभागत्रिभागावशेषायुष्का:-त्रिभागस्य तृतीयभागस्य त्रिभागः तृतीयभागोऽवशेषमायु र्येषां ते तथाविधाः तृतीयभागतूतीयभागावशिष्टायुपः, सम्पूर्णायुषो नवमभागेऽवशिष्टे सति इत्यर्थः पारभविकायुष्य-परभवसम्बन्ध्यायुष्यं प्रकुर्वन्ति वध्नन्ति, 'सिय तिभागतिभागतिभागावसेयाउया परभवियाउयं पकरेंति' स्यात्-कदाचित -केचित् सोपक्रमायुष्काः पृथिवीकायिकाः त्रिभागत्रिभागत्रिभागावशेपायुपः, आयु वाले और निरुपक्रम आयु वाले इनमें जो पृथ्वीकायिक निरुपक्रम आयु वाले हैं, वे नियम से वर्तमान आयु के दो भाग व्यतीत हो जाने पर और तीसरा भाग शेष रहने पर आगामी भव की आयु का बंध करते हैं जो पृथ्वीकायिक जीव सोपक्रम आयु वाले हैं, वे कदाचित् वर्तमान आयु का तीसराभाग शेष रहने पर परभव की आयु का बन्ध करते हैं किन्तु यह नियम नहीं है कि तीसरा भाग शेष रहने पर वे परभव की आयु का बन्ध कर ही ले अतएव जो जीव उस समय आयु-वन्ध नहीं करते, वे अवशिष्ट तीसरे भाग के तीन भागों में से दो भाग व्यतीत हो जाने पर और एक भाग शेष रहने पर आयु का बन्ध करते हैं। कदाचित् इस तीसरे भाग में भी आयु का वन्ध न આયુવાળા અને નિરૂગક્રમ આયુવાળા. તેઓમાં જે પૃથ્વીકાયિક નિરૂપકમ આયુવાળા છે, તેઓ નિયમથી વર્તમાન આયુના બે ભાઘ વ્યતીત થઈ જતાં અને ત્રીજો ભાગ શેષ રહેતાં અગામી ભવના આયુને બન્ધ કરે છે. જે પૃથ્વકાયિક જીવ સોપક્રમ આયુવાળા છે, તેઓ કદાચિત્ વર્તમાન આયુને ત્રીજો ભાગ શેષ રહેતા પરભવના આયુને બન્ધ કરે છે કિંતુ એ નિયમ નથી. કે ત્રીજો ભાગ શેષ રહેતાં તે આયુનો બંધ કરી જ લે, તેથી જ જે જીવ તે સમયે આયુબ નથી કરતા તેઓ અવશિષ્ટ ત્રીજા ભાગના ત્રણ ભાગમાંથી બે ભાગ વ્યતીત થઈ જતાં અને એક ભાગ બાકી રહેતા આયુને બધુ કરે છે. કદાચિત એ ત્રીજા ભાગમાં પણ આયુને બધું ન થાય તે

Loading...

Page Navigation
1 ... 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196