________________
११३०
प्राशापनासूचे वान् आह-'गोयमा !' हे गौतम ! 'रयण'पभा पुढवि नेरइएगु उववज्जति' पञ्चेन्द्रियतिर्यग्योनिकाः रत्नप्रभा पृथिवी नैरयिकेषु उपपद्यन्ते, 'जाव अहे सत्तमापुढवि नेरइएमु उववज्जति' यावत् शर्कगग्रभा वालुकाप्रभापङ्कनमा धूमप्रभा तमा प्रभाऽधः-सप्तमपृथिवी नैरयिकेषु उपपद्यन्ते, गौतमः पृच्छति--'जइ दिरिक्खजोणिएमु उवज्जंति' यदा पश्चेन्द्रियतिर्यग्योनिकास्तिर्यग्योनिकेषु उपपपद्यन्ते तदा 'किं एगिदिएसु जाव पंचिंदिएसु उववज्जति' किम् एकेन्द्रियघु याक्त-किं द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय पश्चन्द्रियेषु उपपद्यते? भगवान आह-'गोयमा !' हे गौतम ! 'एगिदिएमु जाव पंचिंदिएमु उपवज्जति' एकेन्द्रियेपु यावत्-द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय पञ्चेन्द्रियेषु उपपद्यन्ते, ‘एवं जहा एतेसिं चेव उववाओ उबट्टणावि तहेव भाणियव्या' एवम्-पूर्वोक्तरीत्या, यथा एतेपाश्चैव-पञ्चन्द्रियतिर्यग्योनिकानामुपपातो भणितस्तथैव उवर्तनाऽपि भणितव्या, किन्तु 'णवरं असंखेज्जवावाउएमु वि एते उबवज्जति' नवरस्-उपपातापेक्षया विशेपस्तु-असंख्येयवर्षायुप्केष्वपि, एते पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, गौतमः पृच्छतिप्रभा, वालका प्रभा, पंकप्रभा, धूमप्रमा, तमःप्रभा अथवा तमस्तमः प्रभा एथ्वी में उत्पन्न होते हैं ? . भगवान् हे गौतम ! पंचेन्द्रिय तिर्यच रत्नप्रसा दी ले लेकर सातवीं पृथ्वी तक उत्पन्न होते हैं।
गौतम-हे भगवन ! पंचेन्द्रिय तिर्यचों में उत्पन्न होते हैं तो क्या एकेन्द्रियों में उत्पन्न होते हैं, द्वीन्द्रियों, में त्रीन्द्रियों में चौइन्द्रियों में अथवा पेचेन्द्रियों में उत्पन्न होते हैं ?
भगवान-गौतम ! एजेन्द्रियों में यावत् पंचेन्द्रियों अर्थात् सव-में उत्पन्न होते हैं। इस प्रकार जैसा इनका उपपात कहा है, वैसी ही उद्वर्तना भी कहलेनी चाहिए । विशेषता यह है कि ये पंचेन्द्रिय प्रमा, gazal, ५४प्रमा, धूमप्रसा, तम:प्रमा, अथवा तभस्तमः प्रमा પૃથ્વીમાં ઉત્પન્ન થાય છે? 1 શ્રી ભગવાન –ગૌતમ ! પંચેન્દ્રિય તિર્યંચ રત્નપ્રભા પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધી ઉત્પન્ન થાય છે, - શ્રી ગૌતમસ્વામી–ભગવન! પંચેન્દ્રિય તિર્યંચ યદિ તિચામાં ઉત્પન્ન થાય છે તો શું એકેન્દ્રિમા, હીન્દ્રિમા, ત્રીન્દ્રિમાં ચાર ઈન્દ્રિમાં અથવા પંચેન્દ્રિયોમાં ઉત્પન્ન થાય છે?
શ્રી ભગવા-ગૌતમ ! એકેન્દ્રિયમાં યાવત્ પંચેન્દ્રિય અર્થાત્ બધામાં ઉત્પન્ન થાય છે. એ રીતે જે તેમનો ઉપપાત કહ્યો છે, તેવી જ ઉદ્વર્તના પણ કહેવી જોઈએ. વિશેષતા એ છે કે, આ પંચેન્દ્રિય તિર્યંચ અસંખ્યાત