Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1164
________________ ११३० प्राशापनासूचे वान् आह-'गोयमा !' हे गौतम ! 'रयण'पभा पुढवि नेरइएगु उववज्जति' पञ्चेन्द्रियतिर्यग्योनिकाः रत्नप्रभा पृथिवी नैरयिकेषु उपपद्यन्ते, 'जाव अहे सत्तमापुढवि नेरइएमु उववज्जति' यावत् शर्कगग्रभा वालुकाप्रभापङ्कनमा धूमप्रभा तमा प्रभाऽधः-सप्तमपृथिवी नैरयिकेषु उपपद्यन्ते, गौतमः पृच्छति--'जइ दिरिक्खजोणिएमु उवज्जंति' यदा पश्चेन्द्रियतिर्यग्योनिकास्तिर्यग्योनिकेषु उपपपद्यन्ते तदा 'किं एगिदिएसु जाव पंचिंदिएसु उववज्जति' किम् एकेन्द्रियघु याक्त-किं द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय पश्चन्द्रियेषु उपपद्यते? भगवान आह-'गोयमा !' हे गौतम ! 'एगिदिएमु जाव पंचिंदिएमु उपवज्जति' एकेन्द्रियेपु यावत्-द्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय पञ्चेन्द्रियेषु उपपद्यन्ते, ‘एवं जहा एतेसिं चेव उववाओ उबट्टणावि तहेव भाणियव्या' एवम्-पूर्वोक्तरीत्या, यथा एतेपाश्चैव-पञ्चन्द्रियतिर्यग्योनिकानामुपपातो भणितस्तथैव उवर्तनाऽपि भणितव्या, किन्तु 'णवरं असंखेज्जवावाउएमु वि एते उबवज्जति' नवरस्-उपपातापेक्षया विशेपस्तु-असंख्येयवर्षायुप्केष्वपि, एते पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, गौतमः पृच्छतिप्रभा, वालका प्रभा, पंकप्रभा, धूमप्रमा, तमःप्रभा अथवा तमस्तमः प्रभा एथ्वी में उत्पन्न होते हैं ? . भगवान् हे गौतम ! पंचेन्द्रिय तिर्यच रत्नप्रसा दी ले लेकर सातवीं पृथ्वी तक उत्पन्न होते हैं। गौतम-हे भगवन ! पंचेन्द्रिय तिर्यचों में उत्पन्न होते हैं तो क्या एकेन्द्रियों में उत्पन्न होते हैं, द्वीन्द्रियों, में त्रीन्द्रियों में चौइन्द्रियों में अथवा पेचेन्द्रियों में उत्पन्न होते हैं ? भगवान-गौतम ! एजेन्द्रियों में यावत् पंचेन्द्रियों अर्थात् सव-में उत्पन्न होते हैं। इस प्रकार जैसा इनका उपपात कहा है, वैसी ही उद्वर्तना भी कहलेनी चाहिए । विशेषता यह है कि ये पंचेन्द्रिय प्रमा, gazal, ५४प्रमा, धूमप्रसा, तम:प्रमा, अथवा तभस्तमः प्रमा પૃથ્વીમાં ઉત્પન્ન થાય છે? 1 શ્રી ભગવાન –ગૌતમ ! પંચેન્દ્રિય તિર્યંચ રત્નપ્રભા પૃથ્વીથી લઈને સાતમી પૃથ્વી સુધી ઉત્પન્ન થાય છે, - શ્રી ગૌતમસ્વામી–ભગવન! પંચેન્દ્રિય તિર્યંચ યદિ તિચામાં ઉત્પન્ન થાય છે તો શું એકેન્દ્રિમા, હીન્દ્રિમા, ત્રીન્દ્રિમાં ચાર ઈન્દ્રિમાં અથવા પંચેન્દ્રિયોમાં ઉત્પન્ન થાય છે? શ્રી ભગવા-ગૌતમ ! એકેન્દ્રિયમાં યાવત્ પંચેન્દ્રિય અર્થાત્ બધામાં ઉત્પન્ન થાય છે. એ રીતે જે તેમનો ઉપપાત કહ્યો છે, તેવી જ ઉદ્વર્તના પણ કહેવી જોઈએ. વિશેષતા એ છે કે, આ પંચેન્દ્રિય તિર્યંચ અસંખ્યાત

Loading...

Page Navigation
1 ... 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196