________________
प्रमैयथोधिनी टीका पद ६ सू.१५ तिर्यग्योनिकायुहर्तनानिरूपणम् ११२९ - टीका अथ पञ्चेन्द्रियतिर्यग्योनिकादीना सुदननावक्तव्यतां प्ररूपयितुमाह'पंचिंदियतिरिक्खजोणियाणं संते ! अणंतरं-उमट्टित्ता कहिं गच्छंति, कहिं उववज्जति' हे भदन्त ! पञ्चेन्द्रियतिर्यज्योनिकाः खलु अनन्तरम् उद्धृत्य-उद्वर्तनानन्तरमित्यर्थः कुत्र गच्छन्ति ? कुत्रोपपद्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! 'नेरइएसु जाव देवेसु उववज्जति' नैरयिकेपु यावत्-तिर्यग्योनिकपु मनुव्येषु देवेषु पञ्चन्द्रियतिर्यग्योनिका उद्वर्तनानन्तरम् उपपद्यन्ते, गौतमः पृच्छति'जइ नेरइएसु उवबज्जति' यदा नैरयिकेषु पञ्चन्द्रियतिर्यग्योनिकाः उपपद्यन्ते 'कि रयणप्पभापुढविनेरइएसु-उववज्जति' किं रत्नप्रभापृथिवीनैरयिकेषु उपपद्यन्ते? 'जाव अहे सत्तमापुढविनेरइएसु उवरज्जति ?' यावत्-किं शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमाप्रभापृथिवी-अधःसप्तमपृथिवी नैरयिकेपु उपपद्यन्ते ? भगजाव अणुत्तरॉववाझ्या देवा) आनत थावत् अनुत्तरौपपातिक देव (एवं चेव) इसी प्रकार (नवरं) विशेष (नोतिरिक्खजोणिएस्लु उववज्जंति) तियंचों में उत्पन्न नहीं होते (अणुस्लेलु पज्जत्तसंखेज्जवासाउय कम्म. भूमगगम्भवक्कंतियमणूलेलु उवधज्जति) पर्याप्त संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों में उत्पन्न होते हैं हार समाप्त।
टीकार्थ-अब पंचेन्द्रिय तिर्यच आदिकों की उद्वर्त्तना का प्ररूपण किया जाता है।
गौतम स्वामी प्रश्न करते हैं-भगवन ! पंचेन्द्रिय तिर्यंच उदवर्तना करके अनन्तर कहां जाते हैं ? कहां उत्पन्न होते हैं ? ___ भगवान्नू-हे गौतम ! नारकों में यावत् देवों में उत्पन्न होते हैं, अर्थात् नारकों में, तिथंचों में मनुष्यों में और देवों में उत्पन्न होते हैं ।
गौतम-भगवान् यदि पंचेन्द्रिय तियच नारकों में उत्पन्न होते हैं तो क्या रत्नप्रभा पृथ्वी के नारकों में उत्पन्न होते हैं ? या शर्करावासाउयकम्मभूमगगम्भवक्कंतियमणुस्सेसु उववज ति) पति सभ्यात पनी मायुવાળા કર્મભૂમિ ગજ મનુષ્યોમાં ઉત્પન્ન થાય છે, તિયોનિદ્વાર સમાપ્ત થયું,
ટીકાર્ય—હવે પચેન્દ્રિય તિર્યંચો આદિકેની ઉદ્વતનાની પ્રરૂપણ કરાય છે –
શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે–ભગવત્ પંચેન્દ્રિય તિર્યંચ ઉદ્વર્તન કરીને ત્યાર પછી ક્યાં જાય છે? કયાં ઉત્પન્ન થાય છે !
શ્રી બગવાન-ગૌતમ ! નારકોમાં ચાવત્ દેવેમાં ઉત્પન્ન થાય છે, અર્થાત નારકમાં તિય એમાં મનુષ્યોમાં અને દેવોમાં ઉત્પન્ન થાય છે,
શ્રી ગૌતમ સ્વામી–ભગવન યદિ પચેન્દ્રિય તિર્થચ, નારકમાં ઉત્પન્ન થાય છે તો શું રત્નપ્રભા પૃથ્વીના નારકમાં ઉત્પન્ન થાય છે, અગર શર્કરા
पु० १४२