Book Title: Pragnapanasutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1153
________________ प्रमेयबोधिनी टीका पद ६ सू. १४ असुरकुमाराद्युर्तनानिरूपणम् वायुकायिकेषु असुरकुमारा उद्वृत्यानन्तरं उपपद्यन्ते, परन्तु 'चणम्सकाइए उववज्जंति' वनस्पतिकायिकेपु - उपपद्यन्ते, गौतमः पृच्छति, 'जड़ पुढविकाइएस उववज्जंति' यदा पृथिवी कायिकेषु असुरकुमारा उपपद्यन्ते तदा किं सुमपुढविकाइएसु, बायरपुढविकाइएस उववज्जंति' किं सूक्ष्मपृथिवीकायिकेषु किं वा चादरपृथिवी कायिकेषु उपपद्यन्ते, भगवान् आह - 'गोयमा ! हे गौतम! 'वायरपुढविकाइएस उबवज्जंति' वादरपृथिवीकायिकेषु असुरकुमारा उद्वर्तनानन्तरम् उपपद्यन्ते, 'नो मुहुमपुढविकाइएमु उववज्जंति' नो सूक्ष्मपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते ? गौतमः पृच्छति - 'जइ वायर पुढ विकाइएस उववज्जंति' यदा वादरपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते, तदा किं पज्जतगवायर पुढवीकायिकेसु उववज्जति, अपज्जतगवायरपुढवीकाइएस उववज्जंति' किं पर्याप्तकवादरपृथिवीकायिकेषु अनुरकुमारा उपपद्यन्ते ? किं वा अपर्याप्तकवादरपृथिवीकायिकेषु उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ? 'पज्जत्त एस उववज्जंति नो अपज्जत्तएसु उववभगवान - हे गौतम! असुरकुमार उद्भवर्त्तना के अनन्तर बादर पृथ्वी कायिकों में उत्पन्न होते हैं, सूक्ष्म पृथ्वीकायिकों में उत्पन्न नहीं होते गौतम - हे भगवन् ! यदि बादरपृथ्वीकायिकों में उत्पन्न होते हैं तो क्या पर्याप्त बादर पृश्वीकाको में उत्पन्न होते हैं अथवा अपर्याप्त बादर पृथ्वीकायिकों में उत्पन्न होते हैं ? भगवान् - हे गौतम ! पर्याप्त बादर पृथ्वीकायिकों में उत्पन्न होते हैं, अपर्याप्त बादर पृथ्वीकायिकों में नहीं उत्पन्न होते । १११९ इसी प्रकार अष्कायिकों और वनस्पतिकायिकों के विषय में भी कहना चाहिए। तेजस्कायिक और वायु कायिक एकेन्द्रियों में असुरकुमारों की उत्पत्ति नहीं होती, अतएव उनका यहां उल्लेख नहीं શ્રી ભગવાન:-ગૌતમ અસુરકુમાર ઉનાની પછી ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે. સૂક્ષ્મ પૃથ્વીકાયકમાં ઉત્પન્ન નથી થતા. શ્રી ગૌતમ સ્વામી:–ભગવત્ યદિ ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે. તે શું પર્યાપ્ત ખાદર પૃથ્વીકાયકામાં ઉત્પન્ન થાય છે. અથવા અપર્યાપ્ત માદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે? શ્રી ભગવાન ગૌતમ ! પર્યાપ્ત ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે, અપર્યાપ્ત ખાદર પૃથ્વીકાચિકામાં ઉત્પન્ન નથી થતા. એ પ્રકારે અષ્ઠાયિકા અને વનસ્પતિકાયિકાના વિષયમાં પણ કહેવું જોઇએ. તેજસ્કાયિક અને વાયુકાયિક એકેન્દ્રિયામાં અસુરકુમારેાની ઉત્પત્તિ નથી થતી, તેથીજ તેમના ઉલ્લેખ આંહી કરેલા નથી.

Loading...

Page Navigation
1 ... 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196