________________
प्रमेयबोधिनी टीका पद ६ सू. १४ असुरकुमाराद्युर्तनानिरूपणम्
वायुकायिकेषु असुरकुमारा उद्वृत्यानन्तरं उपपद्यन्ते, परन्तु 'चणम्सकाइए उववज्जंति' वनस्पतिकायिकेपु - उपपद्यन्ते, गौतमः पृच्छति, 'जड़ पुढविकाइएस उववज्जंति' यदा पृथिवी कायिकेषु असुरकुमारा उपपद्यन्ते तदा किं सुमपुढविकाइएसु, बायरपुढविकाइएस उववज्जंति' किं सूक्ष्मपृथिवीकायिकेषु किं वा चादरपृथिवी कायिकेषु उपपद्यन्ते, भगवान् आह - 'गोयमा ! हे गौतम! 'वायरपुढविकाइएस उबवज्जंति' वादरपृथिवीकायिकेषु असुरकुमारा उद्वर्तनानन्तरम् उपपद्यन्ते, 'नो मुहुमपुढविकाइएमु उववज्जंति' नो सूक्ष्मपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते ? गौतमः पृच्छति - 'जइ वायर पुढ विकाइएस उववज्जंति' यदा वादरपृथिवीकायिकेषु असुरकुमारा उपपद्यन्ते, तदा किं पज्जतगवायर पुढवीकायिकेसु उववज्जति, अपज्जतगवायरपुढवीकाइएस उववज्जंति' किं पर्याप्तकवादरपृथिवीकायिकेषु अनुरकुमारा उपपद्यन्ते ? किं वा अपर्याप्तकवादरपृथिवीकायिकेषु उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ? 'पज्जत्त एस उववज्जंति नो अपज्जत्तएसु उववभगवान - हे गौतम! असुरकुमार उद्भवर्त्तना के अनन्तर बादर पृथ्वी कायिकों में उत्पन्न होते हैं, सूक्ष्म पृथ्वीकायिकों में उत्पन्न नहीं होते
गौतम - हे भगवन् ! यदि बादरपृथ्वीकायिकों में उत्पन्न होते हैं तो क्या पर्याप्त बादर पृश्वीकाको में उत्पन्न होते हैं अथवा अपर्याप्त बादर पृथ्वीकायिकों में उत्पन्न होते हैं ?
भगवान् - हे गौतम ! पर्याप्त बादर पृथ्वीकायिकों में उत्पन्न होते हैं, अपर्याप्त बादर पृथ्वीकायिकों में नहीं उत्पन्न होते ।
१११९
इसी प्रकार अष्कायिकों और वनस्पतिकायिकों के विषय में भी कहना चाहिए। तेजस्कायिक और वायु कायिक एकेन्द्रियों में असुरकुमारों की उत्पत्ति नहीं होती, अतएव उनका यहां उल्लेख नहीं
શ્રી ભગવાન:-ગૌતમ અસુરકુમાર ઉનાની પછી ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે. સૂક્ષ્મ પૃથ્વીકાયકમાં ઉત્પન્ન નથી થતા.
શ્રી ગૌતમ સ્વામી:–ભગવત્ યદિ ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે. તે શું પર્યાપ્ત ખાદર પૃથ્વીકાયકામાં ઉત્પન્ન થાય છે. અથવા અપર્યાપ્ત માદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન ગૌતમ ! પર્યાપ્ત ખાદર પૃથ્વીકાયિકામાં ઉત્પન્ન થાય છે, અપર્યાપ્ત ખાદર પૃથ્વીકાચિકામાં ઉત્પન્ન નથી થતા.
એ પ્રકારે અષ્ઠાયિકા અને વનસ્પતિકાયિકાના વિષયમાં પણ કહેવું જોઇએ. તેજસ્કાયિક અને વાયુકાયિક એકેન્દ્રિયામાં અસુરકુમારેાની ઉત્પત્તિ નથી થતી, તેથીજ તેમના ઉલ્લેખ આંહી કરેલા નથી.