________________
प्रमैयंबोधिनी टीका पद ६ सू.१४ असुरकुमारायुद्वर्तनानिरूपणम् ज्जंति ?' किं नैरयिकेषु यावत् किं तिर्यग्योनिकेपु ? किं वा मनुष्येषु किं वा देवेसु असुरकुमाराः उद्वर्तनानन्तरमुपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'नो नेरइएसु उववज्जंति' असुरकुमाराः उद्वर्तनान्तरम् नो नैरयिकेषु उपपद्यन्ते ? अपि तु 'तिरिक्खजोणिएसु उववज्जति' तिर्यग्योनिकेषु उपपद्यन्ते, 'मणुस्सेसु उववज्जति ?' मनुष्येषु उपपद्यन्ते, ‘णो देवेसु उयवज्जति' नो देवेषु उपपद्यन्ते, गौतमः पृच्छति-'उइ तिरिक्खजोणिएसु उववज्जति ?' यदा तिर्यग्योनिकेषु असुरकुमाराः उद्वृत्त्य उपपद्यन्ते ? तदा 'किं एगिदिएसु उववज्जति' किम् एकेन्द्रियेपु उपपद्यन्ते ! 'जाव पंचिंदयतिरिक्खजोणिएसु उपयज्जति' यावत् किं वा द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय पञ्चन्द्रितिर्यग्योनिकेषु अमुरकुमाराः उदवृत्त्योपपद्यन्ते ? भगवान् आह-गोयमा ? हे गौतम ! 'एगिदियतिरिक्खजोणिएसु उववज्जति' एकेन्द्रियतिर्यग्योनिकेषु असुरकुमाराः उद्वर्तनानन्तरमुपपद्यन्ते, 'नो बेइंदिएमु जाव नो चउरिदिएसु उववज्जति ?' नो द्रीन्द्रियेषु यावत् नो त्रीन्द्रियेषु, नो चतुरिन्द्रियेषु वा तिर्यग्योनिकेषु असुरकुमाराः उद्वर्तनानन्तरमुपपद्यन्ते, अपि तु-पंचिंदियतिरिक्खजोणिएमु उववज्जति' पञ्चेन्द्रियतिर्यग्योहैं कि क्या नारकों में उत्पन्न होते हैं, यावत् क्या तिर्यचों में मनुष्यों में अथवा देवों में उत्पन्न होते हैं ? _भगवान्-हे गौतम ! असुरकुमार देव उद्वर्तन करके (मर कर) नारकों में उत्पन्न नहीं होते हैं, किन्तु तिर्यचों में और मनुष्यों में उत्पन्न होते हैं। वे देवों में भी उत्पन्न नहीं होते। __गौतम-हे भगवन् ! यदि तिर्यचों में उत्पन्न होते हैं, तो क्या एकेन्द्रियों में उत्पन्न होते हैं ? या द्वीन्द्रियों, त्रीन्द्रियों, चौइन्द्रियों अथवा पंचेन्द्रियों में उत्पन्न होते हैं ? __ भगवान्--हे गौतम ? असुरकुमार उद्ववर्त्तना के अनन्तर एकेનારકમાં ઉત્પન્ન થાય છે. યાવ–શું તિય ચેમાં, મનુષ્યમાં અથવા દેવામાં उत्पन्न याय छ ?
श्री भगवान!- गौतम | मसुरशुमार हे वतन शन (भदान) નારમાં ઉત્પન્ન નથી થતા, કિન્તુ તિયોમાં અને મનુષ્યમાં ઉત્પન્ન થાય છે તેઓ દેવમાં પણ ઉત્પન્ન નથી થતા.
શ્રી ગૌતમ સ્વામી–ભગવન્! જે તિયામાં ઉત્પન્ન થાય છે તો શું એકેન્દ્રિયમાં ઉત્પન્ન થાય છે? અથવા હીન્દ્રિ, ત્રીન્દ્રિ, ચતુરિન્દ્રિયોમાં અથવા પંચેન્દ્રિમાં ઉત્પન્ન થાય છે?
શ્રી ભગવાન:-ગૌતમ! અસુરકુમાર ઉદ્વર્તન પછી એકેન્દ્રિય તિર્યામાં