________________
प्रमेयवोधिनी टीका पद ६ सू.१४ असुरकुमारायुद्वतनानिरूपणम् ११२१ कि नेरइएसु जाव देवेसु ? 'किं नैरयिकेषु अनन्तरवृत्योपपद्यन्ते? यावत्-कि वा तिर्यग्योनिकेषु, किंवा मनुष्येषु किं वा देवेषु पृथिवीकायिका उद्वर्तनानन्तरमुपपद्यन्ते ! भगवान् आह-'गोयमा !' हे गौतम ! 'नो नेरइएलु' नो नैरयिकेषु प्रथिवीकायिका उद्वर्तनानन्तरछुपपद्यन्ते, अपि तु 'तिरिक्खजोणियमणूसेस उववज्जति' तिर्यग्यो निकमनुष्येषु पृथिवीकायिका अनन्तर वृत्योपपद्यन्ते, 'नो देवेसु उववज्जति नो देवेसु पृथिवीकायिका उद्वर्तनानन्तर मुपपद्यन्ते, 'एवंजहा एतेसिं चेव उववाओ तहा उच्चट्टणावि देववज्जा माणियव्या' एवम् पूर्वोक्तरीत्या यथा-एतेषाञ्चैव-पृथिवी कायिकानामुपपातो भणितस्तथैव उद्वर्तनाऽपि देववर्जा भणितव्या तत्र-देववर्जा इत्युपलक्षणं नैरयिकवर्जानाम्, नैरयिकेष्वपि पृथिवीकायिकानामुदद्वर्तनाया प्रतिषिद्धत्वात्, ‘एवं आउवणस्सइ बेइंदिय तेइंदिय चउरिदियावि' एवम्-पृथिवीकायिकवदेव अप्कायिका वनस्पतिकायिका द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया अपि वक्तव्याः, एवम्-पृथिवीकायिकोक्तरीत्यैव तेजाकायिका वायुकायिका अपि वक्तव्याः, किन्तु 'नवरं मणुस्सवज्जेसु उववज्जंति' नवरम्
गौतम हे मनवल ! पृथ्वीकाधिक जीव अनन्तर उदवर्त्तना करके कहां जाते हैं ? कहां उत्पन्न होते हैं ? अर्थात् क्या नारकों में उत्पन्न होते क्या तिर्यचों उत्पन्न होते हैं? क्या मनुष्यों में उत्पन्न होते हैं ? क्या देवों में उत्पन्न होते हैं।
भगवान हे गौतमा पृथ्वीकायिक उदवर्तना के अनन्तर नारकों में उत्पन्न नहीं होते, तिथंचों और मनुष्यों में उत्पन्न होते हैं देवों में उत्पन्न नहीं होते। इस प्रकार पृथ्वीकायिकों का जैसा उपपात कहा है वैसी ही उनकी उदतना भी कहनी चाहिए, देवों में उत्पन्न होने का निषेध यहां कहना चाहिए । पृथ्वीकायिकों की उद्वर्त्तना देवों को छोड कर जो कही यह कथन उपलक्षण है, क्योंकि नारकों में भी पृथ्वीकायिकों की उद्वर्त्तना का निषेध किया गया है। | શ્રી ગૌતમ સ્વામી ભગવન પૃથ્વીકાકિ જીવ અનન્તર ઉદ્વતના કરી ને કયાં જાય છે ? કયાં ઉત્પન્ન થાય છે ? અર્થાત્ શું નારકમાં ઉત્પન્ન થાય છે ? શુ તિર્યમાં ઉત્પન્ન થાય છે ? શું મનુષ્યમાં ઉત્પન્ન થાય છે? શું દેવામાં ઉત્પન્ન થાય છે ?
શ્રી ભગવાન—ગૌતમ ! પૃથ્વીકાયિક ઉદ્વર્તનાની પછી નારકમાં હસન્ન નથી થતા, તિર્યમાં ઉત્પન્ન થાય છે અને મનુષ્યમાં ઉત્પન્ન થાય છે, દેવામાં ઉત્પનન નથી થતા. એ પ્રકારે પૃથ્વીકાયિકોને જે ઉપપાત કહ્યો છે, તેવીજ તેમની ઉદૃવતના પણ કહેવી જોઈએ, દેવોમાં ઉત્પન્ન થવાને નિષેધ કરવો જોઈએ. પ્રચ્ચીકાયિકોની ઉદના દેવો શિવાય જે કરી છે. તે કથન ઉપલક્ષણ છે. કેમકે નારકોમાં પણ પૃથ્વીકાચિકેની ઉદ્દતનાનો નિષેધ કર્યો છે,
H० १४१