________________
२०१६
এজীবনানুঃ धन्ते ? 'कि नेरइएहितो, किं तिरिक्खजोणिएहितो, मणुस्सेहितो, देवेहितो उववज्जति ?' किं नैरयिकेभ्यो वैमानिकदेवा उपपद्यन्ते ? किंवा तिर्यग्योनिकेभ्य उपपद्यन्ते ? किं वा मनुष्येभ्य उपपद्यन्ते, किं वा देवेभ्य उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'णो णेरइएहितो उववज्जंति' नो नैरयिकेभ्यो वैमानिकदेवा उपपद्यन्ते, किन्तु-'पंचिंदियतिरिक्खजोणिएहिंतो उववजंति' पञ्चेन्द्रियतिर्यग्योनिकेभ्यो वैमानिका उपपद्यन्ते, 'मणुस्से हितो, उववज्जंति' मनुष्येभ्यो वैमानिका उपपचन्ते, 'णो देवेहितो उववज्जति' नो देवेभ्यो वैमानिका उपपद्यन्ते, 'एवं सोहम्मीसाणगदेवाऽवि भाणियव्या' एवम्-समुच्चय वैमानिक देववदेव सौधर्मेशानकदेवा अपि भणितव्याः -'एवं सणकुमारदेवा वि भाणियव्या' एवम्-उपयुक्तरीत्या, सनत्कुमारदेवा अपि भणितव्याः, किन्तु 'णवरं असंखेज्जवासाउय अकस्मभूमगवज्जेहितो उववज्जति' नवरं पूर्वापेक्षया विशेपस्तुसनत्कुमारदेवा असंख्येयवर्पायुप्काकर्मभूमिगवर्जेभ्यः पूर्वोक्तेभ्य उपपद्यन्ते इति वोध्यः ‘एवं जाच सहस्सारकप्पोवगवेमाणियदेवा भाणियव्या' एवम्-उपर्युक्तरीहोते हैं ? क्या नारकों से या तिथंचों से मनुष्यों से अथवा देवो से उत्पन्न होते हैं ? ___भगवाल्-हैं गौतम ! वैमानिक देव नारकों से उत्पन्न नहीं होते किन्तु पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं मनुष्यों से भी उत्पन्न होते हैं परंतु देवी से उत्पन्न नहीं होते।
इसी प्रकार सौधर्म और ईशान देवों के विषय में भी कहना चाहिए । सनत्कुमार देवों का उपपात भी इसी प्रकार कहना चाहिए, परतु उनके उपपात में विशेषता यह है कि सनत्कुमारदेव असंख्यातवर्षायुक अकर्मभूमिकों को छोड कर पूर्वोक्त सब से उत्पन्न होते है। इसी प्रकार सहस्रारकल्प तक अर्थात माहेन्द्र, जन्मलोक, लान्तक નારકેથી અગર તિય ચાથી અથવા મનુષ્યથી વા દેથી ઉત્પન્ન થાય છે ?
શ્રી ભગવન -ગૌતમ ! વૈમાનિક દેવ નારકેથી ઉત્પન્ન નથી થતા, પણ પચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે. મનુથી પણ ઉત્પન્ન થાય છે, પરન્તુ દેવેથી ઉત્પન્ન નથી થતા.
એજ પ્રકારે સીધર્મ અને ઈશાન દેવોના વિષયમાં પણ કહેવું જોઈએ. પરન્તુ તેમના ઉપપાતમાં વિશેષતા એ છે કે સનત્કુમાર દેવ અને અસંખ્યાત વર્ષાયુષ્ક અકર્મભૂમિકેને છોડીને પૂર્વોક્ત બધાથી ઉત્પન્ન થાય છે. આ પ્રમાણે સહસ્ત્રાર ક૫સુધી અર્થાત્ મહેન્દ્ર, બ્રહ્મલેક, લાન્તક, મહા શુક્ર અને સહસ્ત્રાર કલ્પના દેના ઉપપાત કહેવા જોઈએ