________________
प्रमैयबोधिनी टीका पद ६ सू.१२ वैमानिक्रदेवोपपातनिरूपणम् ११०१ यवर्षायुष्केभ्यः कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्यः उपपद्यन्ते ? किं वा असंख्येयवर्षायुष्केश्य उपपद्यन्ते, भगवान् आह-'गोयमा !' हे गौतम ? 'संखेजवासा उएहितो, नो असंखिज्जवासाउएहितो उववज्जति' संख्येयवर्पायुप्केभ्यः कर्मभूमिगगर्भव्युत्क्रातिकमनुष्येभ्यः आनत देवा उपपद्यन्ते, नो असंख्येयवर्पायुप्के. भ्य उपपद्यन्ते, गौतमः पृच्छति-'जइ संखिज्जवासाउयकम्मभूमगगम्भवक्कंतिय मण सेहितो उववज्जंति' यदा-संख्येयवर्पायुष्क कर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्य आनत देवा उपपद्यन्ते, तदा-'किं पज्जत्तएहितो उववज्जति ? अपज्जा सएहितो उववज्जति ?' किं पर्याप्तकेभ्य आनत देवा उपपद्यन्ते ? किं वा अपर्याप्तकेभ्य उपपद्यन्ते ? भगवान् आह-' गोयसा ! हे गौतम ! 'पज्जतएहितो उववज्जंति, नो अपज्जत्तएहितो उपवज्जति' पर्याप्तकेभ्य संख्येयवर्पायुष्केभ्यः कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते, नो अपर्याप्तकेभ्यस्तथा विधमनुष्येभ्य उपपधन्ते, गौतमः-पृच्छति-'जइ पज्जत्तसंखेज्जवासाउयफम्मभूमगगम्भवकंतिय मणुस्से हितो उववज्जति' यदा पर्याप्तकसंख्येयवर्पायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते तदा ‘किं सम्मद्दिट्टी से उत्पन्न होते हैं अथवा असंख्यात वर्ष की आयु वालो से उत्पन्न होते हैं? ___ भगवान्-हे गौतल ! संख्यात वर्ष की आयु वालों से उत्पन्न होते हैं, असंख्यात वर्ष की आयु वालों से नहीं उत्पन्न होते । ____ गौतम-हे भगवन् ! यदि संख्यात वर्ष की आयु वाले कर्मभू. मिक, गर्भज मनुष्यो, से आनतदेव उत्पन्न होते हैं तो क्या पर्याप्तको से उत्पन्न होते हैं अथवो अपर्याप्तकों से ? . भगवान् हे गौतम ! पर्याप्तको से उत्पन्न होते हैं, अपर्याप्तको से नहीं उत्पन्न होते।
गौतम-हे भगवन् ! यदि पर्याप्त, संख्यात वर्ष की आयु वाले, થી ઉત્પન્ન થાય છે અથવા અસંખ્યાત વર્ષની આયુવાળાઓથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન ગૌતમ ! સ ખ્યાત વર્ષની આયુવાળાએથી ઉત્પન્ન થાય છે, અસંખ્યાત વર્ષની આયુવાળાઓથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમ સ્વામી -ભગવદ્ ! યદિ સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિક, ગર્ભજ મનુથી આનદેવ ઉત્પન્ન થાય છે તે શું પર્યાપ્તકથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તકથી !
- શ્રી ભગવઃ-ગૌતમ ! પર્યાપ્તથી ઉત્પન્ન થાય છે, અપર્યાપ્તકથી નથી ઉત્પન્ન થતા.
શ્રી ગૌતમ સ્વામી-ભગવદ્ ! યદિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા