________________
प्रशापनासूत्र
११०२ पज्जत्तग संखेज्जवासाउयकम्मभूमगेहितो उववज्जंति ?' किं सम्यग्दृष्टि पर्याप्तक संख्येयवर्पायुष्क कर्मभूमिगेभ्य आनतदेवा उपपद्यन्ते ? किं वा 'मिच्छछिट्टि पज्जतगेहितो उववज्जति ? मिथ्यादृिष्टि पर्याप्त संख्येयवर्पायुष्कर्मभूमिगेभ्य उपपधन्ते ? 'किं वा 'सम्मामिच्छदिहि पज्जत्तगेहितो उववज्जति' सम्यग्मिथ्या दृष्टि पर्याप्तकेश्य उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'सम्मदिद्विपज्जत्तग संखेज्जवासाउयकरमभूमगगसवक्कंतियमणूसेहिंतो उववज्जंति' सम्यग्दृष्टिपर्यातक संख्येयवर्पायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्य आनतदेवा उपपद्यन्ते एवं 'मिच्छदिट्टि पज्जत्तरोहितो उववज्जति' मिथ्यादृष्टि पर्याप्तकेभ्यः संख्येयवर्षायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुप्येभ्य आनतदेवा उपपद्यन्ते, किन्तु'णो सम्मामिच्छादिहि पज्जत्तएहितो उववज्जति' नो सभ्यग्मिध्याष्टिपर्याप्तकेभ्यः, संख्येयवर्पायुष्कर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्य आनतदेवा उपपद्यन्ते, गौतमः पृच्छति-'जइ सम्मट्टिीपज्जत्तसंखेज्जवासाउयकम्मभूमगगम्भकर्मभूमिज, गर्भज मनुष्यो. से आनतदेव उत्पन्न होते हैं तो क्या सम्यग्दृष्टि पर्याप्तक संख्यात वर्ष की आयु वाले मनुष्यों से उत्पन्न होते हैं अथवा मिथ्यादृष्टि पर्याप्तक मनुष्यों से उत्पन्न होता है ? अथवा सम्यग्मिथ्यादृष्टि पर्याप्तक मनुष्यों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! सम्यग्दृष्टि पर्याप्तक संख्यात वर्ष की आय वाले कर्मभूमिज गर्भज मनुष्यों से आनतदेव उत्पन्न होते हैं और इसी प्रकार के मिथ्यादृष्टि मनुष्यों से भी उत्पन्न होते हैं किन्तु सम्यमिथ्यादृष्टि पर्याप्तक संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से उत्पन्न नहीं होते।
गौतम-हे भगवन् ! यदि आनतदेव सम्यग्दृष्टि पर्याप्तक संख्यात वर्ष की आयु वाले कर्मभूमिज गर्भज मनुष्यों से भी उत्पन्न होते हैं કર્મભૂમિજ, ગર્ભજ મનુષ્યથી આનતદેવ ઉત્પન્ન થાય છે. તે શું સમ્યગ્દષ્ટિ પર્યાપ્તક સ ખ્યાત વર્ષની આયુવાળા મનુષ્યોથી ઉત્પન્ન થાય છે. અથવા મિથ્યાષ્ટિ પર્યાપ્તક મનુષ્યથી ઉત્પન્ન થાય છે? અથવા સમ્યમિધ્યદષ્ટિ પર્યાપ્તક મનુષ્યથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન –ગૌતમ! સમ્યગ્દષ્ટિ પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી અનદેવ ઉત્પન્ન થાય છે અને તેજ પ્રકારે મિથ્યાટિ મનુષ્યમાથી પણ ઉત્પન્ન થાય છે, પરંતુ સમ્યમિચ્છાદષ્ટિ પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમ–ભગવદ્ ! યદિ આનદેવ સમ્યગ્દષ્ટિ પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિ જ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે તે શું