________________
प्रमेयबोधिनी टीका पद ६ स.१२ वैमानिकदेवोपपातनिरूपणम् १९०३ वतिय मणूसेहिंतो उववज्जति' यदा सम्यग्दृष्टिपर्याप्तकसंख्येयवर्पायुष्कर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते तदा 'किं संजतसम्मदिष्टि हितो, असंजतसम्मट्ठिी पज्जत्तएहितो, संजयासंजयासम्मट्ठिी पज्जत्तसंखेज्जवासाउय कम्मभूमगगम्भवकंतिय मणूसे हितो उववज्जति ?' किं संयत सम्यग्दृष्टिभ्यः पर्याप्तेभ्यः ? किं वा असंयत सस्यग्दृष्टिपर्याप्तकेभ्यः ? किंवा संयतासंयतसम्यग्दृष्टिपर्याप्तकसंख्येयवर्पायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिक मनुष्येभ्य आनतदेवा उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'तीहितो वि उववज्जंति' त्रिभ्योऽपि-संयतसम्यग्दृष्टिपर्याप्तकासयतसम्यग्दृष्टिपर्यातक संयतासंयत सम्यग्दृष्टिपर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगगर्भव्युत्क्रान्तिकमनुष्येभ्य आनतदेवा उपपद्यन्ते, इत्यर्थः ‘एवं जाव अच्चुगो कप्पो' एवम्-उपर्युक्तानतदेवरीत्या यावत्-प्राणत आरणाच्युताः कल्पा अपि अवसेयाः, 'एवं चेव गेविज्जगदेवावि' एवञ्चैव-आनतदेवकल्पोक्तरीत्यैव ग्रैवेयकदेवा अपि वक्तव्याः, किन्तु'नवर असंजत संजता संजता एते पडिसेहेयव्या' नवरम्-पूर्वोक्तानतदेवापेक्षया तो क्या संयत सम्यग्दृष्टियों से उत्पन्न होते हैं, असंयत सम्यग्दृष्टियों से उत्पन्न होते हैं अथवा संयतासंयत लम्मदृष्टि पर्याप्त संख्यात वर्ष की आयु वाले कर्म भूमिज गर्भज मनुष्यों से उत्पन्न होते हैं ? ___ भगवान-हे गौतम ! तीनों से ही अर्थात संयतसम्यग्दृष्टियों से असंयत सम्यग्दृष्टियों तथा संयतासंयत सम्यग्दृष्टियों से उत्पन्न होते हैं।
अच्युतकल्प तक इसी प्रकार कहना चाहिए त्रैवेयकदेवों का उपपात भी आनतदेवों के समान समझना चाहिए, किन्तु असंयन और संयतासंयत मनुष्यों का ग्रैवेयकों में उपपात नहीं होता, अतः उनका निषेध कर देना चाहिए, केवल संयत मनुष्य ही वहां उत्पन्न होते हैं સંયત સમ્યગ્દષ્ટિોથી ઉત્પન્ન થાય છે. અથવા અસ યત સમ્યગ્દષ્ટિએથી ઉત્પન થાય છે અથવા સંયતા સંયત સમ્યગ્દષ્ટિ પર્યાપ્ત સંખ્યાત વર્ષની આયુવાળા કર્મભૂમિજ ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે ?
શ્રી ભઘવાન—ગૌતમ! ત્રણેથી જ અર્થાત સંયત સમ્યગ્દષ્ટિથી, અસંયત સમ્યગ્દથિી , તથા સંયતાસંયત સમ્યગ્દષ્ટિથી ઉત્પન્ન થાય છે.
અમ્યુકલ્પસુધી આ રીતે કહેવું જોઈએ. શૈવેયક દેને ઉપપત પણ આનતનાં સમાન સમજે જોઈએ કિન્તુ અસંયત અને સંતાસંયત મનુનો પ્રયોમાં ઉપપાત નથી થતું તેથી તેમનો નિષેધ કરવો જોઈએ. કેવલ સંયત મનુષ્યજ ત્યાં ઉત્પન્ન થાય છે. નવેયકમાં ભવ્ય અને અભવ્ય