________________
प्रमैयबोधिनी टीका पद ६ सू.१२ वैमानिकदेवोपपातनिरूपणम् १०९९ त्या, यावत् माहेन्द्र ब्रह्मलोक लान्तकसहस्रार कल्पोपगबैसानिकदेवा भणितव्याः, गौतमः पृच्छति-'आणयदेवाणं भंते ! ओहितो उववज्जति ?' हे भदन्त ! आनतदेवाः खलु केभ्य उपपद्यन्ते ? 'किं नेरइएहितो, किं पंचिंदियतिरिक्तजोणिएहितो मणुस्सेहिंतो देवे हितो उववज्जति ?' किं नैरयिकेभ्य आनत देवा उपपद्यन्ते ? किं वा पञ्चेन्द्रियतिर्यग्योनिकेभ्यः ? किं वा मनुष्येभ्यः ? किं वा देवेभ्य आनतदेवा उपपद्यन्ते ? भगवान् आह-' गोयमा !' हे गौतम ! 'णो णेरइएहितो उववज्जंति' नो नैरयिकेभ्य आनतदेवा उपपद्यन्ते, 'नो तिरिक्खजोणिएहिंतो उववज्जंति' नो वा तिर्यग्योनिकेभ्य आनत देवा उपपद्यन्ते, किन्तु 'मणुस्से हितो उपवज्जति' मनुष्येभ्य आनतदेवा, उपपद्यन्ते, 'णो देवेहितो उववज्जति' नो देवेभ्य आनतदेवा उपपद्यन्ते, गौतमः पृच्छति-'जइ मणुस्से हितो उववज्जति' यदा मनुष्येभ्य आनतदेवा उपपद्यन्ते तदा 'कि संमुच्छिममणुस्सेहितो, गम्भवकंतियमणुस्से हितो उपवनंति ? किं संमूच्छिममनुष्येभ्य आनतदेवा उपपद्यन्ते ? किं वा गर्भव्युत्क्रान्तिकमनुष्येभ्य उपपद्यन्ते ? भगवान्-आह -'गोयमा ! हे गौतम ! 'गभवतियमाणुस्से हितो, नो समुच्छिम मणुस्सेमहाशुक्र और सवस्तार कल्प के देवों का उपपाल कहना चाहिए ।
गौतम-हे भगवन् ! आनत देव किनसे उत्पन्न होते हैं? क्या नारकों से, पंचेन्द्रिय तिर्यंचों से मनुष्यों से अथवा देवों से उत्पन्न होते हैं ? ___भगवान्-हे गौतम ! आनत देव नारकों से उत्पन्न नहीं होते, तिथंचों से भी उत्पन्न नहीं होते मनुष्यों से उत्पन्न होते हैं, देवों से उपन्न नहीं होते। ___गौतम-हे भगवन् ! यदि मनुष्यों से आनत देव उत्पन्न होते हैं तो क्या संमूछिम मनुष्यों से उत्पन्न होते हैं अथवा गर्मज मनुष्यों से उत्पन्न होते हैं? भगवान्-हे गौतम ! गर्भज मनुष्यों से उत्पन्न होते हैं, संमृर्छिम
શ્રી ગૌતમ સ્વામી -ભગવદ્ ! આનતદેવ કોનાથી ઉત્પન્ન થાય છે. હું નારકેથી, પંચેન્દ્રિય તિય ચેથી, મનુષ્યથી અથવા દેથી ઉત્પન્ન થાય છે.
શ્રી ભગવનઃ-ગૌતમ ! આનદેવ નારકેથી ઉત્પન્ન નથી થતા, તિર્ય ચોથી પણ ઉત્પન્ન નથી થતા, મનુષ્યથી ઉત્પન્ન થાય છે, દેવેથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમ સ્વામી -ભગવદ્ યદિ મનુષ્યથી આનદેવ ઉત્પન્ન થાય છે તે શું સમૂર્ણિમ મનુષ્યથી ઉત્પન્ન થાય છે અથવા ગર્ભજ મનુષ્યથી ઉત્પન્ન
શ્રી ભગવન – ગૌતમ! ગર્ભજ મનુષ્યાથી ઉત્પન્ન થાય છે, મૂર્ણિમ
थाय है