________________
१०४८
प्रापनासूत्रे
'पज्जतएहिंतो उववज्र्ज्जति, अपज्जत्तएहिंतो उववज्जंति?" कि पर्याप्तकेभ्यः संख्ये - वर्षायुष्केभ्यो मनुष्येभ्य उपपद्यन्ते, किंवा अपर्याप्तकेभ्यः संख्ये वर्षायुकेभ्य उपपद्यन्ते ? भगवान् आठ - 'गोयमा !' हे गौतम ! 'पज्जत्तएहिंदो उबवज्जंति, नो अपज्जत्तएहिंतो उबवज्जेति पर्याप्तकेभ्यः संख्येयवर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते नो अपर्याप्तकेभ्यः संख्ये वर्षायुष्केभ्यो मनुष्येभ्यस्तमापृथिवी नैरविका उपपद्यन्ते, गौतमः पृच्छति- 'जड़ पचत्तगसंखेज्जवासाउयकम्मभूमि एहिंतो उचवज्जंति' यदा पर्याप्तकसंख्येयवर्षायुष्ककर्मभूमिगेभ्यो मनुप्येभ्यो तमापृथिवी नैरयिका उपपद्यन्ते तदा किं इत्थिहितो उववज्जति' किं स्त्रीभ्य उपपद्यन्ते, किंवा 'पुरिसेहिंतो उवज्जंति' पुरुषेभ्य उपपद्यन्ते, किं वा ' नपुंस एहिंतो उववज्जति' नपुंसकेभ्य उपपद्यन्ते ? भगवान आह - 'गोयमा ! हे गौतम! ' इत्थी हिंतो उववज्जंति, पुरिसेर्हितो उपवनंति, नपुंसएहिंतो वि उववज्जंति' स्त्रीभ्यो मानुषीभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते, पुरुषेभ्य उपपतमा पृथ्वी के नारकों की उत्पत्ति होती है तो क्या पर्याप्त संख्यात वर्ष की आयु वाले मनुष्यों से होती है अथवा अपर्याप्नक संख्यातवर्ष की आयु वाले मनुष्यों से तमा पृथ्वी के नारकों की उत्पत्ति होती है ?
भगवान् हे गौतम! पर्याप्तकों से उत्पत्ति होती है, अपर्याप्तकों से नहीं होती ।
गौतम - हे भगवन् ! यदि पर्याप्तक संख्यात वर्ष की आयु वाले कर्मभूमिज मनुष्यों से तथा पृथ्वी के नारकों की उत्पत्ति होती है तो क्या स्त्रियों से उत्पत्ति होती है, पुरुषों से उत्पत्ति होती है अथवा नपुंसकों से उत्पत्ति होती है ?
શ્રી ગૌતમસ્વામી • હે ભગવન્ ! યદિ સખ્યાત વની આયુવાળા મનુચેાથી તમા પૃથ્વીના નારકોની ઉત્પત્તિ થાય છે તે શું પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા મનુષ્યેાથી થાય છે અથવા અપર્યાપ્ત સંખ્યાત વની આયુવાળા મનુષ્યાથી તપા પૃથ્વીના નારકોની ઉત્પત્તિ થાય છે.
શ્રી ભગાન્ હૈ ગૌતમ । પર્યામકેાથી ઉત્પત્તિ થાય છે, અપર્યાંસકાથી ઉત્પત્તિ નથી થતી.
શ્રી ગૌતમસ્વામી: હે ભગવન્! દિ પર્યાપ્તક સખ્યાત વષઁની આયુવાળા ૪ ભૂમિત્ર મનુષ્યેાથી તમા પૃથ્વીના નારકાની ઉત્પત્તિ થાય છે તે શુ સ્ત્રીએથી ઉત્પત્તિ થાય છે, પુરૂષાથી ઉત્પત્તિ થાય છે, અથવા નપુ સકાથી ઉત્પત્તિ થાય છે ?