________________
प्रमैयबोधिनी टीका पद ६ सू.११ पञ्चेन्द्रियतियंग्योनिकायुपपातनि० १०८३ केभ्य उपपद्यन्ते, भगवान् आह-'गोयमा ! हे गौतम ! 'रयणप्पभापुढविनेरइएहितो वि उववज्जंति' पञ्चन्द्रियतिर्यग्योनिकाः रत्नप्रभापृथिवीनैरयिकेभ्योऽपि उपपद्यन्ते 'जाव अहेसत्तमापुढविनेरइएहितो वि उववज्जंति' शर्कराप्रभावालुका प्रभापकप्रभा-धूमप्रभा-तमःप्रभा अघःसप्तमपृथिवीनैरयिकेभ्योऽपि उपपद्यन्ते, गौतमः पृच्छति, 'जइ तिरिक्खजोणिएदितो उववजंति' यदा पञ्चेन्द्रियतिर्यग्योनिकास्तिर्यग्योनिकेभ्य उपपद्यन्ते तदा 'किं एगिदिएहिंतो उववज्जति जाव पंचिंदिएहितो उववज्जति ?' किम् एकेन्द्रियेभ्य उपपद्यन्ते ? यावत् किं वा द्वीन्द्रियेभ्यः ? किं वा त्रीन्द्रियेभ्यः ? किं वा चतुरिन्द्रियेभ्यः ? किं वा पञ्चेन्द्रियेन्य उपपद्यन्ते ! भगवान् आह-गोयमा ! हे गौतम ! 'एगिदिएहितो वि उववज्जति' एकेन्द्रियेभ्योपि पश्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, 'जाव पंचिंदिएहितो वि उववज्जति' यावत् द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिय पञ्चेन्द्रियेभ्योपि पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते । 'जइ एगिदिएहितो उववज्जति' यदि एकेन्द्रियेभ्य उपपद्यन्ते नारकों से या अधःसप्तमी पृथ्वी के नारकों से उत्पन्न होते हैं ?
भगवान-हे गौतम ! पंचेन्द्रिय तिर्यच, रत्नप्रभापृथ्वी के नारकों से भी उत्पन्न होते हैं, यावत् अधःसप्तमी पृथ्वी के नारकों से भी उत्पन्न होते हैं।
गौतम-भगवन् ! यदि पंचेन्द्रिय तिथंच, तिर्यंचों से भी उत्पन्न होते हैं तो क्या एकेन्द्रिय तिर्थचों से उत्पन्न होते हैं, यावत् हीन्द्रिय वीन्द्रिय, चौइन्द्रिय अथवा पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! एकेन्द्रियों से भी उत्पन्न होते हैं, यावतू पंचेन्द्रियों तक सभी से उत्पन्न होते हैं।
गौतम-हे भगवन् ! अगर एकेन्द्रियों से उत्पन्न होते हैं तो पृथ्वी ધૂમપ્રભા પૃથ્વીના નારકેથી તમપ્રભા પૃથ્વીના નારકેથી અગર અધઃસાતમી પૃથ્વીના નારાથી ઉત્પન્ન થાય છે ?
श्री मावान् :- गौतम ! पयन्द्रिय तियय, रत्नप्रभा पृथ्वीना ना२કેથી પણ ઉત્પન્ન થાય છે, યાવત્ અધસાતમી પૃથ્વીના નારકેથી પણ उत्पन्न याय छे.
શ્રી ગૌતમસ્વામી - હે ભગવન્! જે પંચેન્દ્રિય તિર્યચ, તિર્યથી ઉત્પન્ન થાય છે તે શું એકેન્દ્રિય તિર્યચોથી ઉત્પન્ન થાય છે, યાવત કીન્દ્રિય, ત્રિીન્દ્રિય, ચતુરિન્દ્રિય, અથવા પંચેન્દ્રિય તિથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન કહે ગૌતમ ! એકેન્દ્રિથી પણ ઉત્પન્ન થાય છે, યાવત્ પંચેન્દ્રિ સુધી બધાથી ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અગર એકેન્દ્રિયોથી ઉત્પન્ન થાય છે તે