________________
प्रमेयबोधिनी टीका पद६ २.११ पञ्चेन्द्रियति यौनिकायुपपातनि० १०८७ पृथिवीनैरयिकेभ्यः, तेजःकायिकेभ्यः, वायुकायिकेभ्यश्च मनुष्या न उपपद्यन्ते इति बोध्यः, 'सव्वदेवहितो य उववाओ कायव्यो' सर्वदेवेभ्यश्च-भवनपत्यादिभ्यो मनुष्याणामुपपातः कर्तव्यः-वक्तव्यः 'जाव कप्पातीतवेमाणियसबसिद्धदेवे हितो वि उववज्जावेयव्या' यावत् वानव्यन्तरज्योतिष्कसौधर्मेशानादि कल्पोपगनवग्रैवेयक विजयवैजयन्तादिपञ्चकल्पातीतवैमानिक सर्वार्थसिद्धदेवेभ्योऽपि णनुप्या उपपातयितव्याः, गौतमः पृच्छति-'वाणमंतरदेवाणं भंते ! कओहितो उववज्जति ?' हे भदन्त ! वानव्यन्तराः खलु देपाः केभ्य उपपद्यन्ते ? 'किं नेरइएहितो तिरिक्खजोणिएहितो मणुस्से हितो देवे हितो उववज्जति ?' किं नैरयिकेभ्यः ? किंवा तिर्यन्योनिकेभ्यः ? किंवा मनुष्येभ्यः ? किंवा देवेभ्यः उपपद्यन्ते ? भगवान् आह'गोयमा !' हे गौतम ! 'जेहिंतो असुरकुमारा तेहिंतो भाणियव्या' येभ्यो जीवभवेभ्योऽसुरकुमारा भणितास्तेभ्यो वानव्यन्तरा अपि भणितव्याः, गौतमः पृच्छति-'जोइसियाणं भंते ! देवा कओहिंतो उववज्जति ? हे भदन्त ! ज्योनहीं होती। दूसरी विशेषता यह है कि मनुष्यों का उत्पाद सभी देवों से होता है । कल्पातीत वैमानिक देवों से तथा सर्वार्थसिद्ध विमान के देवों से भी मनुष्यों की उत्पत्ति होती हैं।
गौतम-हे भगवन् । वानव्यन्तर देवों की उत्पत्ति किनसे होती है ? क्या नारकों से उत्पन्न होते हैं, तिर्यचों से उत्पन्न होते हैं मनुष्यों से उत्पन्न होते हैं, अथवा देवों से उत्पन्न होते हैं ?
भगवान्-हे गौतम ! जिन-जिन से असुरकुमारों की उत्पत्ति कही है, उन- उनसे वानव्यन्तरों की भी उत्पत्ति कहलेनी चाहिए
गौतम-हे भगवन् ! ज्योतिष्क देव किनसे उत्पन्न होते हैं ?
भगवान्-इसी प्रकार, अर्थात् ज्योतिष्क देवों के उपपात भी ઉત્પત્તિ થતી નથી. બીજી વિશેષતા એ છે કે મનુષ્યનો ઉત્પાદ બધા દેવેથી થાય છે. કપાતીત વૈમાનિક દેવોથી તથા સર્વાર્થ સિદ્ધ વિમાનના દેવોથી પણ મનુષ્યની ઉત્પત્તિ થાય છે
શ્રી ગૌતમસ્વામી –હે ભગવન્ ! વાનવ્યન્તર દેવેની ઉત્પત્તિ કેનાથી થાય છે? શું નારકેથી ઉત્પન્ન થાય છે, તિયાથી ઉત્પન્ન થાય છે, મનુથી ઉત્પન્ન થાય છે, અથવા દેવાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન -જેના જેનાથી અસુરકુમારની ઉત્પત્તિ કહી છે, તેમના તેમનાથી વાતવ્યન્તરોની ઉત્પતિ કહેવી જોઈએ
શ્રી ગૌતમસ્વામી હે ભગવન ' તિષ્ક દે કોનાથી ઉત્પન્ન થાય છે? શ્રી ભગવાન -એજ રીતે અર્થાત્ તિષ્ક દેને ઉપપાત પણ અસુર