________________
प्रमैयबोधिनी टीका पद ६ सू.१० असुरकुमाराद्युपपातनिरूपणम् १०६७ पृथिवीकायिका उपपद्यन्ते तदा 'किं पज्जत्तएहितो उववज्जंति, अपज्जत्तएहितो उचवज्जति?' किं पर्याप्तकेभ्यो वादरपृथिवीकायिकेग्य उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यो बादरपृथिवीकायिकेभ्य उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! 'दोहितो वि उववज्जति' द्वाभ्यामपि पर्याप्तापर्याप्तकाभ्यां वादरपृथिवीकायिकाभ्यां पृथिवी. कायिकाः उपपद्यन्ते, 'एवं जाव वणस्सइकाइया चउकारणं भेदेणं उववाएयव्या' एवम् उपर्युक्तरीत्था, यावत्-अप्कायिकाः, तेजःकायिकाः, वायुकायिकाः वनस्पतिकाथिकाचतुष्केण भेदेन-सूक्ष्मवादरपर्याप्तकापर्यासकोदेनेत्यर्थः-उपपादयितव्याः गौतमः पृच्छति-'जइ वेइंदियतिरिक्खजोणिएहितो उवत्रज्जंति' यदा द्वीन्द्रियतिर्यग्यो निकेभ्यः पृथिवीकायिका उपपद्यन्ते तदा 'किं पज्जत्तयवेईदिएहितो उववज्जति' किं पर्याप्तक द्वीन्द्रियेभ्यः पृथिवीकायिका उपपद्यन्ते, किं वा 'अपजत्तयवेइंदिएहितो उववज्जति ?' अपर्याप्तक द्वीन्द्रियेभ्यः पृथिवीकायिका उपपतो क्या पर्याप्तकों से उत्पन्न होते हैं ? अथवा अपर्याप्तकों से उत्पन्न होते हैं ?
भगवान्-गौतम ! दोनों से अर्थात् पर्याप्त और अपर्याप्त बादर पृथ्वीकायिकों से पृथ्वीकायिक उत्पन्न होते हैं।
इसी प्रकार अप्कायिकों, तेजाकायिकों, वायुकायिकों एवं वनस्पतिकायिकों के विषय में भी समझलेना चाहिए और प्रत्येक के सूक्ष्म तथा बादर के पर्याप्तक और अपर्याप्तक, यों चार भेद करके पूर्ववत् ही कह लेना चाहिए ।
श्रीगौतम-हे भगवन् ! यदि पृथ्वीकायिक द्वीन्द्रियों से उत्पन्न होते हैं ? तो क्या पर्याप्त द्वीन्द्रियों से उत्पन्न होते हैं अथवा अपर्याप्त द्वीन्द्रियों से उत्पन्न होते हैं ?
શ્રી ગૌતમસ્વામી –હે ભગવન્ ! યદિ બાદર પૃથ્વીકાચિકેથી ઉન્ન થાય છે તે શું પર્યાપ્તકેથી ઉત્પન્ન થાય છે? અથવા અપર્યાપકેથી ઉત્પન્ન થાય છે ?
શ્રી ભગવાન –હે ગૌતમ ! બનેથી અર્થાત્ પર્યાપ્ત અને અપર્યાપ્ત બાદર પૃથ્વીકાયિકોથી પૃથ્વીકાયિક ઉત્પન્ન થાય છે.
એજ પ્રકારે અષ્કાચિકે, તેજ કાયિક, વાયુકાચિકે, તેમજ વનસ્પતિ કાચિકેના વિષયમાં પણ સમજી લેવું જોઈએ અને પ્રત્યેકના સૂમ તથા બાદરના પર્યાપ્તક અને અપર્યાપ્તક એમ ચાર ભેટ કરીને પૂર્વવત્ કહેવું જોઉએ
શ્રી ગૌતમસ્વામી –હે ભગવન ! યદિ પૃથ્વીકાયિક હીન્દ્રિયથી ઉત્પન્ન થાય છે તે શું પર્યાપ્ત હીન્દ્રિયથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્ત હીન્દ્રિચેથી ઉત્પન્ન થાય છે ?