________________
प्रमोधिनी टीका पद ६ सू.१० असुरकुमाराद्युपपातनिरूपणम्
rves
मणिदेवे हिंतो उववज्जति' नो कल्पातीतवैमानिकदेवेभ्यः पृथिवीकायिका उपपद्यन्ते, गौतमः पृच्छति 'जइ कप्पोचगवेमाणियदेवेहिंतो उववज्जंति' यदा पृथिवीकायिकाः कल्पोपपन्नकवैमानिकदेवेभ्य उपपद्यन्ते तदा 'किं सोहम्मेहिंतो जाव अच्चुएहिंतो उववज्जंति ?' किं सौधर्भेभ्यो यावत् किंवा इशान - सनत्कुमारमाहेन्द्रबह्मलोकलान्तकमहाशुक्रसहस्रार आनतप्राणत - आरणाच्युतेभ्यो वैमानिकदेवेभ्यः पृथिवीकायिकाः उपपद्यन्ते ? भगवान् आह - 'गोयमा !' हे गौतम ! 'सोहम्मीसाणेहिंतो उववज्जंति' सौंघर्मेशानेभ्यो वैमानिकदेवेभ्यः पृथिवीकायिका उपपद्यन्ते 'नो सर्णकुमार जाव अच्चुएहिंतो उववज्जंति' नो सनत्कुमार यावत्, माहेन्द्रब्रह्मलोकलान्तकमहाशुक्र सहस्रारानतप्राणतारणाच्युतेभ्यो वैमानिकदेवेभ्यः पृथिवीकायिका उपपद्यन्ते, ' एवं आउकाइया वि' एवम् पूर्वोक्तपृथिवीकायिकरीत्या, अष्कायिका अपि भणितव्या: 'एवं तेउवाउकाइया वि' एवम् तथैव पृथिवीra ears और पांच अनुत्तर विमानों के देव च्यवन करके पृथ्वीकायिकों में उत्पन्न नहीं होते ।
गौतम - हे भगवन् ! यदि कल्पोपपन्न वैमानिकदेवों से पृथ्वीका यिक उत्पन्न होते हैं तो क्या सौधर्म देवलोकके वैज्ञानिकों से उत्पन्न होते हैं ? अथवा ईशान, सनत्कुमार, माहेन्द्र, ब्रह्मलोक लान्तक महाशुक्र, सहस्त्रार, आनत, प्राणत, आरण, और अच्युत देवलोक के वैमानिकों से उत्पन्न होते हैं ?
भगवान - हे गौतम! सौधर्म और ईशान वैमानिकों से ही पृथ्वी कायिक उत्पन्न होते हैं, सनत्कुमार से लेकर आगे के अच्युत 'पर्यन्त वैमानिकों से उत्पन्न नहीं होते ।
इसी प्रकार अप्रकायिकों वायुकायिक तथा तेजःकायिकों का उत्पाद भी कह लेना चाहिए, मगर पृथ्वीकायिकों से इनकी विशेषता અને પાંચ અનુત્તર વૈમાનિકાના દેવ ચ્યવનકરીને પૃથ્વીકાયિકામાં ઉત્પન્ન નથી થતા, શ્રી ગૌતમસ્વામી :-હે ભગવન્ ચિઢે પાપપન્ન વૈમાનિક દેવેથી પૃથ્વીકાયિક ઉત્ત્પન્ન થાય છે તે શું સૌધમ દેવલેકના વૈમાનિકેથી ઉત્પન્ન થાય छे, अथवा छशान, सनत्कुमार, महेन्द्र, ब्रह्मसोड, दान्तः, महाशुई, सहसार, આનત, પ્રાણત, આરણુ અને અચ્યુત દેવલેાકના વૈમાનિકાથી ઉત્પન્ન થાય છે
શ્રી ભગવાન્ ઙે ગૌતમ! સૌધમ અને ઈશાન વૈમાનિકાથી જ પૃથ્વી કાયિક ઉત્પન્ન થાય છે, સનત્કૃમારથી લઇ બે આગળના અશ્રુત પન્તના વૈમાનિકાથી ઉત્પન્ન નથી થતા.
એજ પ્રકારે અકાયિક, વાયુકાયિકા, તેજ કાયિકાના ઉત્પાદ પણ કહેવા જોઈએ, પણ પૃથ્વીકાયિકાથી તેમની વિશેષતા એ છે કે તેજઃકાયિક અને
प्र० १३५