________________
१०४४
प्रक्षापनासूर्य खलु केभ्य उपपद्यन्ते ? भगवान् आह- गोथमा ! हे गौतम ! 'जहा सकरप्पभापुढवि नेरड्या' यथा शर्कराप्रभाप्रथिवी नरयिकाः उपपादितास्तथा वालकाप्रभापृथिवी नैरयिका अपि उपपादयितव्याः, किन्तु 'नवरं भुयपरिसप्पेहितो पडिसेहो कायव्यो' नवरम्-पूर्वापेक्षया विशेपस्तु अत्र वालुकाप्रभापृथिवी नैरयिकाणामुपपातस्य भुजपरिसर्षेभ्यः प्रतिपेयः कर्तव्यः, गौतमः पृच्छति-पंकप्पभापुढविनेरइयाणं पुग्छा' पड्कप्रभापृथिवी नैरयिकाः खलु कुत उपपद्यन्ते ? इति पृच्छा, भगवानू आह-'गोयमा ! हे गौतम ! 'जहा बालुयप्पमापुढविनेरड्या' यथा वालुकाप्रभाप्रथिवी नैरयिका उपपादितास्तथा पप्रभापृथिवी नरयिका अपि उपपादयितव्याः किन्तु-'नवरं खहयरेहितो-पडिसेहो कायब्बो' नवरम्-पूर्वापेक्षया विशेपस्तु-पङ्कप्रभापृथिवी नरयिकाणामुत्पादस्य खेचरेभ्यः। प्रतिषेधः, कर्तव्यः गौतमः पृच्छति ___भगवान्-हे गौतम ! जैसे शर्कराप्रभा पृथ्वी के नारकों का उपपात कहा है, उसी प्रकार वालुकाप्रभा पृथ्वी के नारक का उपपात भी कह लेना चाहिए, परन्तु विशेषता यह है कि सुजपरिसपा से उत्पन्न होने का निषेध करना चाहिए, क्योंकि भुजपरिसर्प मर कर शर्कराप्रभा पृथ्वी तक ही उत्पन्न हो सकते हैं, आगे नहीं।
श्रीगौतम-हे भगवन् ! पंकप्रभा पृथ्वी के नारक किनसे उत्पन्न होते हैं ?
भगवान्-हे गौतम ! पंकप्रभा पृथ्वी के नारकों का उपपात चालुकाप्रभा पृथ्वी के समान समझना चाहिए, किन्तु पंकप्रभा पृथ्वी में खेचरों के उपपात का निषेध समझना चाहिए, क्योंकि खेचर वालुका प्रभा पृथ्वी के आगे उत्पन्न नहीं होते।
શ્રી ભગવાન હે ગૌતમ! જે શર્કરા પ્રભા પૃથ્વીના નારકેન ઉપપાત કહ્યો છે, તેજ પ્રકારે વાલુકાપ્રભા પૃથ્વીના નારકોને ઉપપાત પણ કહે જઈએ. પરન્ત વિશેષતા એ છે કે ભુજપરિસર્ષોથી ઉત્પન્ન થવાને નિષેધ કરવો જોઈએ, કેમકે ભુજપરિસર્પ મરીને શર્કરા પૃથ્વી સુધી ઉત્પન્ન यश छ, माण नही.
શ્રી ગૌતમ વામી - હે ભગવન્! પંકપ્રભા પૃથ્વીના નારક છો કેનાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન -હે ગૌતમ! પંકપ્રભા પૃથ્વીના નારકેને ઉપપત વાલુકા પ્રભા પૃથ્વીના સમાન સમજે જોઈએ, પરંતુ પકપ્રભા પૃથ્વીમાં ખેચરોના ઉપપતનો નિષેધ સમજવો જોઈએ, કેમકે ખેચર વાલુકાપ્રભા પૃથ્વીની આગળ પિન નથી થતા.