________________
प्रमेयबोधिनी टीका पद ६ सू.९ उरपरिसादीनामेकसमयेनोपपातनि० १०३९ एहितो उववज्जति यदा पर्याप्तकगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्योनैरयिका उपपद्यन्ते, तदा 'कि संखेज्जवासाउएहितो, उववज्जति असंखेज्जयासाउएहिंतो उववज्जति' किं संख्येयवर्षायुष्केभ्यः पर्याप्तकगर्भव्युत्क्रान्तिकखेचरपश्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? किं वा असंख्येयवर्पायुष्केभ्यः पर्याप्तकगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्य नैरयिका उपपद्यन्ते ? भगवानाह-'गोयमा !' हे गौतम ! 'संखिज्जवासाउएहितो उदवज्जति नो असंखिज्जवासाउएहितो उववज्जति' संख्येयवर्षायुष्केभ्यः पर्याप्तकगर्भव्युत्क्रान्तिक
खेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो असंख्येयवर्यायुष्ककेभ्यः पर्याप्तकगर्भव्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्यो निकेभ्यो नैरयिकाः उपपद्यन्ते, गौतमः पृच्छति 'जइ सखेज्जवासाउयगम्भवतियखहयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति' यदा संख्येयवर्षायुष्कगर्भव्युत्क्रान्तिकखेचर पञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते तदा 'किं पजत्तएहितो उववज्जंगि, अपज्जत्तएहितो उपवनंति, किं पर्याप्तकेभ्यः संख्येयवर्षायुष्कगर्भव्युत्क्रान्तिकखेचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यः संख्येयवर्पायुष्कगर्भव्युत्क्रान्तिकखेचरपञ्चन्द्रियतियंग्योकिभ्यो नैरयिका उपपद्यन्ते, ? भगवान् यतियचों से नारक उत्पन्न होते हैं तो क्या संख्यात वर्ष की आयु वाले गर्भव्युत्क्रान्तिकखेचरपंचेन्द्रियतिथंचों से उत्पन्न होते हैं अथवा असंख्यात वर्ष की आयुवाले गर्भजखेचरपंचेन्द्रियतिथंचों से उत्पन्न होते हैं? . भग़वान्-हे गौतम ! संख्यात वर्ष की आयुवालों से उत्पन्न होते हैं, असंख्यात वर्ष की आयुवाले गर्भज खेचरपंचेन्द्रिय तिर्यचों से उत्पन्न नहीं होते ?
श्रीगौतम-हे भगवन् ! यदि संख्यात वर्ष की आयुवाले गर्भज खेचर पंचेन्द्रियतियचों से उत्पन्न होते हैं तो पर्याप्तकों से उत्पन्न होते हैं या अपर्याप्तकों से उत्पन्न होते हैं ?
- શ્રી ગૌતમસ્વામી - હે ભગવન્! યદિ પર્યાપ્તક ગર્ભવ્યુત્કાતિક બેચર પંચેન્દ્રિય તિયાથી નારક ઉત્પન્ન થાય છે તે શું સંખ્યાત વર્ષની આયુવાળા ગર્ભવ્યુત્કાતિક બેચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે અથવા અસંખ્યાત વર્ષની આયુવાળા ગર્ભજખેચર પંચેન્દ્રિય તિર્યંચેથી ઉત્પન્ન થાય છે
શ્રીભગવાન–હે ગૌતમ ! સંખ્યાત વર્ષની આયુવાળાથી ઉત્પન્ન થાય છે, અસંખ્યાત વર્ષની આયુવાળા ગર્ભજખેચરપ ચેન્દ્રિય તિર્યથી ઉત્પન્ન નથી થતા.
શ્રી ગૌતમસ્વામી –હે ભગવન્ ! યદિ સંખ્યાત વર્ષની આયુવાળ ગર્ભજ ખેચર પંચેન્દ્રિય તિ ચોથી ઉત્પન થાય તે પર્યાપકેથી ઉત્પન્ન થાય છે અગર અપર્યાપકેથી ઉત્પન્ન થાય છે?