________________
१०४०
प्रधापनास्त्रे आह-'गोयमा' हे गौतम ! पज्जत एहितो उययज्जंति, नो अपज्जत्तएहिती उबवजंति' पर्याप्तकेभ्यः संख्येयवायुप्कगर्मव्युत्क्रान्तिकखचरपञ्चन्ति यतियग्योनिकेभ्यो नरविका उपपद्यन्ते, नो अपर्याप्तकेभ्यः संख्येयायका व्युत्क्रान्तिकखेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नगयिका उपपद्यन्ते, गौतमः पृच्छति-जड़ मणुस्मेहितो उपवज्जंति, किं समुच्छिममणुस्सेहिनो उवज्नति, गमवतियमणुस्सेहितो उयवजनि?' यदा मनुप्येभ्यो नैरयिका उपपद्यन्ते तदा कि संमृन्छिममनुष्यभ्यो नैयिका उपपद्यन्ते, किं या गर्मव्युत्क्रान्तिकमनुष्येभ्यो नेरविका उपपद्यन्ते! भगवान श्राह-गोयमा ! " हे गौतम ! नो समुच्छिममणस्मेटिनो उववज्जति, गम्भत्रकंनियमणुस्सेहितो उववज्जति' नो संमृच्छिममनुष्येभ्यो नैरविका उपप द्यन्ते, अपि तु गर्भव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति'जड गम्भवकंतियमणुस्सेहितो उववज्जति गदा गर्मव्युत्क्रान्तिकमनुष्येभ्यो नैरयिका उपपद्यन्ते तदा 'कि कम्मभूमिगगमयवकंतियमणुस्सेहितो उवत्रजंति, किं
भगवान्-हे गौतम ! पर्याप्तक संख्यात वर्ष की आयुवाले गर्मज खेचर पंचेन्द्रियतियचों से नारकों की उत्पत्ति होती है, अपर्याप्तक संख्यात वर्ष की आयुवाले गर्भज खेचरपंचेन्द्रियतियचों से नहीं होती।
श्रीगौतन-हे भगवन् ! यदि मनुष्यों से अर्थात मनुष्यभव से नारक उत्पन्न होते हैं तो क्या संमृच्छिम मनुष्यों से नारक उत्पन्न होते हैं अथवा गर्भज मनुष्यों से नारक उत्पन्न होते हैं ?
भगवान्-हे गौतम ! संमृच्छिम मनुष्यों से नारकों का उपपात नहीं होता किन्तु गर्भज मनुष्यों लेनारों का उपपान होता है।
श्रीगौतम-अगर गर्भजमनुष्यों से नारक उत्पन्न होते हैं तो क्या कर्मभृमि के गर्भज मनुष्यों से उत्पन्न होते हैं ? या अकर्मभूमि के
શ્રી ભગવાન - હે ગૌતમ! પર્યાપ્તક સંખ્યાત વર્ષની આયુવાળા ગર્ભજ બેચર પચેન્દ્રિય તિર્યથી નારની ઉત્પત્તિ થાય છે, અપર્યાપ્તક સંખ્યાત વર્ષની આયુnળા ગર્ભજ ખેચર પચેન્દ્રિય તિથિી નથી થતી.
શ્રી ગૌતમામી -હે ભગવન ! યદિ મનુથી અર્થાત્ મનુષ્ય ભવથી નારક ઉત્પન થાય છે તે સમૃઈિમ મનુષ્યથી નારક ઉત્પન્ન થાય છે, અથવા ગર્ભજ મનુષ્યથી નાર ઉત્પન્ન થાય છે ?
શ્રી ભગવાન :-- હે ગૌતમ ! સંમૃમિ મનુષ્યથી નારકોને ઉપપાત નથી થતું, કિન્તુ ગર્ભજ મનુષ્યથી નારકેને ઉપપાત થાય છે.
શ્રી ગૌતમસ્વામી હે ભગવન્ ! અગર ગર્ભજ મનુષ્યોથી નારક ઉત્પન્ન થાય છે તો શું કર્મભૂમિની ગર્ભજ મનુષ્યથી ઉત્પન્ન થાય છે અગર