________________
१०३८
प्रापनास्त्र यतिरिक्खजोणिएहितो उववज्जंति' कि 'संमृच्छिमखचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते' किं वा-'गम्भवक्कंतियखहयरपंचिंदियतिरिक्खजोणिएहितो उववज्जति ?' गर्मव्युत्क्रान्तिक खेचरपञ्चेन्द्रियतिर्यग्योनिकेभ्यो नरयिका उपपधन्ते' भगवान आह-'गोयमा !' हे गौतम ! 'दोहितोऽवि उववज्जति' द्वाभ्यामपि संमूच्छिमगर्भव्युत्क्रान्तिकाभ्यां खेचरपञ्चेन्द्रियतिर्यग्योनिकाभ्यां नैरयिका उपपद्यन्ते, गौतमः पृच्छति-'जइ संमुच्छिमखहयरपंचिंदियतिरिक्खजोणिएहितो उबज्जंति' यदा संमच्छिमखेचरपञ्चेन्द्रियतिर्यग्योनिकभ्यो नैरयिका उपपद्यन्ते तदा 'किं पज्जत्तएहितो उववज्जति अपनत्तएहिती उववज्जति' किं पर्याप्तकेभ्यः संमूच्छिमखेचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नरयिका उपपद्यन्ते ? किं वा अपर्याप्तकेभ्यः संमूच्छिमखेचरपञ्चन्द्रियतिर्थग्योनिकेभ्यो नैरयिका उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'पज्जत्तएहितो उववज्जति नो अपजत्तएहितो उवयज्जंति' पर्याप्तकेभ्यः संमूच्छिमखेचरपञ्चन्द्रियतिर्यग्योनिकेभ्यो नैरयिका उपपद्यन्ते, नो अपर्याप्तकेभ्यः संमृच्छिमखेचरपञ्चन्द्रियतिर्यग्योनिभ्यो नैरयिका उपपद्यन्ते, गौतमः पृच्छति, 'जड पज्जत्तगगम्भवक्कंतियजलयरपंचिंदियतिरिक्खजोणितो क्या संमृर्छिम खेचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं अथवा गर्भज खेचर पंचेन्द्रिय तियचों से उत्पन्न होते हैं ? ___ भगवान गौतम ! दोनों से ही उत्पन्न होते हैं।
गौतम-भगवन् ! यदि संमूर्छिम खेचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं तो क्या पर्याप्तकों से उत्पन्न होते हैं अथवा अपर्याप्तकों से उत्पन्न होते हैं?
भगवान्-गौतम ! पर्याप्तक संमृच्छिम खेचरपंचेन्द्रियतिर्यंचों से उत्पन्न होते हैं, किन्तु अपर्याप्तक संमृच्छिम खेचरपंचेन्द्रियतिर्यचों से उत्पन्न नहीं होते।
श्रीगौतम-हे भगवन ! यदि पर्याप्तक गर्भव्युत्क्रान्तिक खेचरपंचेन्द्रिઉત્પન્ન થાય છે તે શુ સંમૂર્ણિમ ખેચર પંચેન્દ્રિય તિર્યથી ઉત્પન્ન થાય છે, અથવા ગર્ભજ બેચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે?
શ્રી ભગવાન ! હે ગૌતમ! બન્નેથી જ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ યદિ ખેચર પચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે તે શું પર્યાપ્તકેથી ઉત્પન્ન થાય છે અથવા અપર્યાપ્તકોથી ઉત્પન્ન થાય છે?
श्री भगवान् :- गौतम ! पति स भूछिभ मेयर ५२न्द्रिय तिय:ચેથી ઉત્પન થાય છે, કિન્તુ અપર્યાપ્તક સંમિ ખેચર પચેન્દ્રિથ તિર્ય. શાથી ઉત્પન્ન થતા નથી,